________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वतीयः प्रस्तावः / प्रस्तावः। 33 प्रकर्षः / प्रहरतोश्चान्योन्यं विदीर्ण दयोरपि गरौरे। जीर्ण प्राचीनगुडिके। वितीर्ण पुनरपरे / नौतौ पुनस्तस्यामेव नगीं शर्कराप्रभाभिधाने द्वितीयपाटके। ततो विहितबीभत्सरूपयोरन्योन्यं पिषतोः परमाधार्मिककदर्थनां क्षेत्रजनितमन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि सागरोपमानि। एवं पापिष्ठनिवामनगर्याः पञ्चाक्षनिवामनगरे ततोऽपि पुनस्तस्यां गत्यागमनं कुर्वता तेन च धराधरण साधं वैरं खेटयता भट्रेऽग्टहौतमक्रेते विडम्बितानि मया भवितव्यताप्रेरितेन भूयांमि रूपाणि। ततः पुनः कुतूहलवशेनैव तया निजभार्यया जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुडिकायां भूयो भूयोऽपरां गुडिकां योजयन्या तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु तिलपौडकन्यायेन भ्रमितोऽहमनन्तकालमिति // ___ एवं वदति संसारिजौवे प्रज्ञाविशालया चिन्तितं / श्रहो रौद्ररूपोऽसौ क्रोधः / दारुणतरा हिंसा। तथाहि / तद्दशववर्तिनानेन संसारिजौवेन घोरसंसारमागरं कथंचिदतिलंध्य प्राप्तेऽपि मनुष्यभवे विहितं तत्तादृशमतिरौद्रं कर्म / न प्रतिपन्नं भागवतं वचनं हारिता मनुष्यरूपता निर्वतिता वैरपरंपरा उपार्जिता समारमागरेऽनन्तरूपा विडम्बना खौरतो महादुःखसन्तानः / तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तौवानयोः स्वरूपं प्रात्मवैरिण व समाचरन्ति तमेव क्रोधं तामेव हिंमां मततमनुवर्तन्ते / तदेतेऽपि वराका For Private And Personal Use Only