________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 4.8 तथापि प्रतिपनोऽस्माभिरेष खामिभावेन प्रख्यापितो लोके / विज्ञातमेतद्देशान्तरेषु / ततोऽस्य मारणे महानयशस्कारः संपद्यते / नैष वशिवत्पुट्टलके कथंचिद्वारयितुं शक्यः। तस्माद्दूरदेश नौवा त्याग एवास्य श्रेयानिति स्थापितः सिद्धान्तः // ततो नियन्त्रितोऽहं गन्त्रामारटंश्च बद्धो वस्त्रेण वदनदेशे / युक्तौ मन:पवनगमनौ वृषभौ / प्रस्थापिताः कतिचित्पुरुषाः / खेटिता गन्त्रौगता रजन्यैव द्वादश योजनानि। ततः प्रापितोऽहमनवरतप्रयाणकैः शार्दूलपुरं / त्यतो मलविलयाभिधाने बहिष्कानने। गताः स्वस्थानं मगन्त्रीकास्ते मनुष्याः // स्तोकवेलायां अकाण्ड एव विजम्भितः सुरभिपवनः / विमुक्रः सहजोऽपि वैरानुबन्धः पशुगणैः। भुवनश्रियेव तत्समाध्यामितं काननं / समवतीर्णः ममकमेव सर्व ऋतवः। प्रमुदिता विहङ्गमगणाः / मनोहरमनुत्तालतालं रंटितं मधुकरावलोभिः / विगततापं विशेषतस्तमुद्देशमुयोतयितुमारब्धो दिनकरः / तथा ममापि मनाग्गलित व चित्तसन्तापः॥ तदनन्तरं च देहभूषणप्रभाप्रवाहेण द्योतयन्तो दिक्चक्रवालं समागतास्तत्र देवाः / शोधितं तैर्भूतलं / वृष्टमतिसुरभिगन्धोदकं / विमुक्तः पञ्चवर्णमनोहारिकुसुमप्रकरः / विरचितं विशालमतिरमणीयं मणिकुट्टिमं। विहितं तस्योपरि कनककमलं / विस्तारितमुपरिष्टाद्देवदयवितानं / अवलम्बितास्तत्र मौक्तिकावचूलाः। ततः समुत्सुकैस्तेर्दैवरवलोकितमार्गः कल्पद्रुम दव यथेष्टफलदायितया कनकगिरिरिव स्थिरतया चौरनौरधिरिव गुणरत्नाकरतया प्रशधर व गौतलेण्यतया दिनकर व मप्रताप 52 For Private And Personal Use Only