________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / कथ्यते। मयोकं / नेति। कनकशेखरणोकं / कुमारावश्यतया कथनीयमितरथा न भवति मे चित्ते निर्वाणं / ततो मयादिष्टमयमुनस्यतौति चिन्तयतो मेऽन्तर्गतौ प्रचलितौ हिंसावैश्वानरौ / समाकृष्टा कनकशेखरकटौतटाकतान्तजिहाभासुरामिपुचिका / समुद्रौर्णः कनकशेखरमारणाय प्रहारः। ततः किमेतदिति प्राप्ता वेगेन कनकचूडादयः / प्रादुर्भूतः कोलाहलः / स्तम्भितोऽहं कनकपोखरगुणावर्जिततया यथासंनिहितया देवतया। समुत्क्षिप्तः पश्यतामेव तेषां गगनमार्गण। नौतम्तद्विषयमन्धिदेशे। चिप्तस्तेषामम्बरोषाभिधानानां वौर सेनादौनां चरटानां मध्ये। दृष्टस्तैस्तथैवोगीर्णप्रहारो ग्रहौतारिकः / प्रत्यभिज्ञातोऽमौभिः / पतिताः पादयोरभिहितं च तैः / देव कोऽयं वृत्तान्तः / न शकितं मया जन्पितुं। विस्मिताश्चरटाः / श्रानौतमासनं। न शकितं मयोपवेष्टुं / ततो गता दैन्यमेते / तत्करुणयोत्तम्भितोऽहं देवतया। चालितान्यङ्गानि / हृष्टास्ते वराकाः। निवेशितोऽहमासने पुनरपि पृष्टः प्रस्तुतव्यतिकरं। मया चिन्तितं / अहो यत्र यत्र व्रजामस्तत्र तत्र वयमेतैः परतप्तिपरायणैरलोकवत्सलेले कैरामितुं न लभामहे। ते त्वलब्धप्रतिवचनाः पुनः पुनमीं पृच्छन्ति सा। ततो विस्फुरिती मे हिंसावैश्वानरौ। निपातिताः कतिचिच्चरटाः। जातः कलकलः / ततो बहुत्वात्तेषां ग्टहीता मम हस्तादमिपुत्रिका / बद्धोऽहमात्मभयेन // अत्रारेन्त गतोऽस्तं दिनकरः / विजम्भितं तिमिरं / समालोचितं चरटैः। यथा पूर्ववैरिक एवायमस्माकं नन्दिवर्धनो येन हतः प्रवरसेनोऽधुनापि घातिता एतेनैते प्रधानपुरुषाः / For Private And Personal Use Only