________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हतीयः प्रस्तावः / 4.7 दूयमानचेतसा न किंचिञ्चेतितं। उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां / मतिशेखरेण मन्त्रिणाभिहितं / किं विदितं कुमारेण यथा देवभूयं गतः सुग्टहीतनामधेयो देवः प्रभाकरः। ततो धूनिता मया कन्धरा। कृतं विभाकरण माथु लोचनयुगलं अभिहितं च / वयस्य ताते परोक्षेऽधुना युभाभिस्तातकार्यमनुष्ठेयं / तदिदं राज्यमेते वयमेताच तातपादप्रमादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य / यथेष्टं नियोज्यतां / ततो वैश्वावैगुण्यादवस्थितोऽहं मौनेन। लवितो दिवसो दत्तं प्रादोषिकमास्थानं। तदन्ते विसर्जितराजमण्डलो निवार्य प्रियतमाप्रवेशं मया सहातिस्नेहनिर्भरतया महार्हायामकस्यामेव शय्यायां प्रसुप्तो वामभवने विभाकरनरेन्द्रः / ततो भद्रेऽग्टहीतसङ्केते तदा मया हिंसावैश्वानरभ्यां विधुरितहृदयेन स तथा विधोऽतिस्निग्धविधी विभाकरः समुत्थाय विनिपातितः पापेन / निर्गतचाई परिधानद्वितीयः। स्वकर्मत्रामेन पलायितो वेगेन निपतितोऽटव्यां / मोढानि नानाविधदुःखानि / प्राप्तो महता क्लेशन कुशावर्ने / विश्रान्तो बहिः कानने। दृष्टः कनकशेखरपरिकरण। निवेदितः कनकचूडकनकशेखरयोः / चिन्तितमाभ्यां / भवितव्यमत्र कारणेन यदेकाको नन्दिवर्धन इति। ततः समागतौ कतिचिदाप्तपुरुषपरिवारौ मत्मनोपं / विहितमुचितं / स्थितो मया महोत्मारके कनकशेखरः / पृष्टमेकाकिताकारणं। मया चिन्तितं / अस्यापि न प्रतिभामिप्यते मदौयचरितं / तत्किं कथितेन / ततो मयाभिहितं / अलमनया कथया। कनकशेखरः प्राह / किं मह्यमपि न For Private And Personal Use Only