SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयः प्रस्तावः। 405 ज्ञापयति देव इति वदता नौतोऽहमेकेन चौरेण स्वभवने / कोटितं वदनं कृतो मुत्कलो लग्नोऽहं चकारादिभिः / कुपितचौरो। हतोऽहं दण्डादिभिर्नवरं समर्पितोऽयं मम खामिनेति मत्वा न मारितोऽहमनेन / केवलं दापितं कदशनं / ततो बुभुक्षाक्षामकुक्षितया संजातं मे दैन्यं / तदेव कदन्नं भवयितमारब्धः / न पूरितमुदरं / संजातश्चित्तौदेगः / गतानि कतिचिद्दिनानि / पृष्टोऽमौ रणवीरेण चौरः कीदृशोऽसौ पुरुषो वर्तत इति। म प्राह / देव न कथंचित्तस्य बलमारोहतीति। ततः चपितोऽहमेवं तेन भूयासं कालं // अन्यदा समायातः कनकपुराचौराणामुपरि दण्डः / नष्टास्तस्कराः। लूषिता मा पल्ली। ग्रहौता बन्यो नौताः कनकपुरे। गतोऽहमपि तन्मध्ये। दर्शिता बन्यो विभाकरनृपतेः। ततो मामवलोक्य चिन्तितमनेन / अये किमिदमाश्चयं यदेष पुरुषोऽस्थिचर्मशेषतया दवदग्धस्थाणुकल्पोऽपि नन्दिवर्धनकुमाराकारं धारयति। ततो निरूपितोऽहं नखाग्रेभ्यो वालाग्राणि यावत् / ततः स्थितं तस्य हृदये नन्दिवर्धनकुमार एवायं / केवलं कथं तस्येह संभवोऽथवा विचित्राणि विधेविलमितानि / तद्दशगानां हि प्राणिनां किं वा न संभवति / तथाहि / य एकदा नताशेषभूपमौल्यर्चितक्रमः / वचने वचने लोकैर्जय देवेति भण्यते // म एव विधिना राजा तस्मिन्नेव भवेऽन्यदा / रोराकारं विधायोच्चै नाकारं विडम्ब्यते // तस्मात्म एवायं नास्त्यत्र सन्देहः। ततः स्मृतमित्रभावेन For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy