________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 808 उपमितिभवप्रपञ्चा कथा / भृत्वाङ्गाराणां ततो राजकुलस्य नगरस्य च परापरेषु इन्धनबहुलेषु स्थानेषु स्तोकस्तोकान्प्रक्षिपामि। ततः स्वयमेव भस्मीभविष्यतीदं द्वयमपि दुरात्मकमिति। ततः कृतं सर्वं तथैव 1 तन्मया लग्नं समन्तात्प्रदीपनकं / निर्गतोऽहमपि दंदह्यमानः कथंचिद्भवितव्यताविशेषेण / प्रवृत्ती जनाक्रन्दरवः / धावन्ति स्म लात लातेति ब्रुवाणाः परबलशङ्कया सुभटाः। ततः होणतया शरीरस्य परस्परानुविद्धतया शरीरमनमोविगलितं धैर्थे / समुत्पन्न मे भयं / पलायितोऽटवौसमुखं / पतितो महारण्ये विद्धः कण्टकैः स्फोटितः कलकैः परिभ्रष्टो मार्गात् प्रस्खलितो विषमोदृशात् निपतितोऽधोमुखो निन्न देशे। चूर्णितान्यङ्गोपाङ्गानि / न शक्नोम्युत्थात // अत्रान्तरे समागताश्चौराः। दृष्टस्तैस्तथावस्थितोऽहं / अभिहितममौभिः परस्परं / अरे महाकायोऽयं पुरुषो लस्यते परकूले बहुमूल्यं / तद् ग्टहीत्वा नयामः स्वस्वामिमूलमेनं। तदाकर्ण्य ममुनमितो ममान्तर्निमग्रो वैश्वानरः / स्थितोऽहमुपविष्टः / ततस्तेषामेकेनाभिहितं। अरे विरूपकोऽस्याभिप्रायः। ततः शौघं बनौत ययमेनमन्यथा दुर्घहो भविष्यति। ततो गाढं हत्वा धनुःशाखाभिनियन्त्रितोऽहं पश्चान्मुखीकृत्य बाहू। ददतो गालोर्बद्धं मे वनकुहरं। ततः समुत्थापितोऽहं। परिहितं जरचीवरखण्डं। खेटितो ददद्भिर्गाढप्रहारान् नौतः कनकपुरप्रत्यासन्नां भीमनिकेतनाभिधानां भिल्लपल्लौं / दर्शितो रणवीरस्य पल्लोपतेः / अभिहितमनेन / अरे पोषयत तावदेनं येन पुष्टो विक्रेतं नौयते / ततो यदा For Private And Personal Use Only