________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir स्टतौयः प्रस्तावः। 403 अत्रान्तरे संरम्भेण गखितं मे कटौतटात्परिधानं विलुलितं भूमौ। निपतितमुत्तरीयं चितितले। जातोऽहं यथाजातः / मुत्कलौभूताः केशाः। संपनः साक्षादिव बेतालः। ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपईसद्भिरट्टहासेन छता किलिकिलिका / ततः सुतरां प्रचलितोऽहं चलितस्तन्मारणाय वेगेन / ततो मे भ्रातरो भगिन्यः स्वजनाः मामन्ताश्च लमाः सर्वेऽप्येककाखं निवारणार्थे / ततः कृतान्त व समदर्शितया समस्तानपि निर्दलयन्त्रहं गतः कियन्तमपि भूभागं / ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा ग्रहौतः कथंचिदहं / उहालितं मण्डलायं। बद्धः पश्चाबाहुबन्धेन / ततो रटनसभ्यवचनानि प्रक्षिप्तोऽपवरके / दत्ते कपाटे। तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः ककाटयोर्मस्तकास्फोटां चामो बुभुक्षया पौडितः पिपासया दन्दह्यमानश्चित्तमन्तापेनालभमानो निद्रां महाघोरनारक दूव तथा बद्ध एव स्थितो माममात्र कालं अवधौरितः परिजनेन // अन्यदात्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमाचं निद्रा / ततः प्रसुप्तस्य छिन्नं मे मूषकैर्बन्धनं / जातोऽहं मुत्करः / उद्घाटिते कपाटे। निर्गतो बहिर्देशे। निरूपितं राजकुलं / यावत्र कश्चिञ्चेतयते ततो मया चिन्तितं / सर्वमेवेदं राजकुलं नगरं च मम वैरिभृतं वर्तते येनाहमेवं परिक्लेशितः पापेन / ततो विजम्भितो ममान्तर्वौँ वैश्वानरः। महर्षया हुङ्कारितं हिंसया। दृष्टं मया प्रज्वलिता निकुण्डं। चिन्तितं पदये। अयमत्र वैरिनिर्यातनोपायः। यदुत रहौत्वा शरावं For Private And Personal Use Only