SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir स्टतौयः प्रस्तावः। 403 अत्रान्तरे संरम्भेण गखितं मे कटौतटात्परिधानं विलुलितं भूमौ। निपतितमुत्तरीयं चितितले। जातोऽहं यथाजातः / मुत्कलौभूताः केशाः। संपनः साक्षादिव बेतालः। ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपईसद्भिरट्टहासेन छता किलिकिलिका / ततः सुतरां प्रचलितोऽहं चलितस्तन्मारणाय वेगेन / ततो मे भ्रातरो भगिन्यः स्वजनाः मामन्ताश्च लमाः सर्वेऽप्येककाखं निवारणार्थे / ततः कृतान्त व समदर्शितया समस्तानपि निर्दलयन्त्रहं गतः कियन्तमपि भूभागं / ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा ग्रहौतः कथंचिदहं / उहालितं मण्डलायं। बद्धः पश्चाबाहुबन्धेन / ततो रटनसभ्यवचनानि प्रक्षिप्तोऽपवरके / दत्ते कपाटे। तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः ककाटयोर्मस्तकास्फोटां चामो बुभुक्षया पौडितः पिपासया दन्दह्यमानश्चित्तमन्तापेनालभमानो निद्रां महाघोरनारक दूव तथा बद्ध एव स्थितो माममात्र कालं अवधौरितः परिजनेन // अन्यदात्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमाचं निद्रा / ततः प्रसुप्तस्य छिन्नं मे मूषकैर्बन्धनं / जातोऽहं मुत्करः / उद्घाटिते कपाटे। निर्गतो बहिर्देशे। निरूपितं राजकुलं / यावत्र कश्चिञ्चेतयते ततो मया चिन्तितं / सर्वमेवेदं राजकुलं नगरं च मम वैरिभृतं वर्तते येनाहमेवं परिक्लेशितः पापेन / ततो विजम्भितो ममान्तर्वौँ वैश्वानरः। महर्षया हुङ्कारितं हिंसया। दृष्टं मया प्रज्वलिता निकुण्डं। चिन्तितं पदये। अयमत्र वैरिनिर्यातनोपायः। यदुत रहौत्वा शरावं For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy