________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रतीयः प्रसावः। 3 ममाष्टा चमत्कुर्वाणा चुरिका। अभिहितं च / अरे गेहेनर्दिनौ दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य / प्रहरणहस्तौ भवतं / ततः समुत्खातचुरिकं ललमानजिहं यममिव मामवलोक्य दूरीभूतं राजकं। न चलितौ राजकनकशेखरौ। ततः मनिहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्वैव प्रहारं निर्गतोऽहमास्थानाइतः स्वभवनं / ततः प्रत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां / मयापि दृष्टौ तौ शत्रुरूपौ। विच्छिन्नः परस्परं खोकव्यवहारोऽपौति // अन्यदा ममागतो जयस्थलाद्दारको नाम दूतः। प्रत्यभिजातो मया। निवेदितमनेन। यथा कुमार महत्तमः प्रहितोऽहं। मया चिन्तितं। अये किमिति महत्तमैः प्रहितोऽयं न पुनस्तातेन / ततो जाताशकन पृष्टोऽसौ मया। अपि कुशलं तातस्य / दारुकः प्राह। कुशलं। केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा। तेन चागत्य महाबलतया समन्ताविरुद्धं नगरं खौलतो बहिर्विषयः दापितानि स्थानकानि भनः पर्याहारः। न चास्ति कश्चित्तनिरा. करणोपायः / ततः चौरमागरगम्भौरहदयोऽपि मनागाकुलौभूतो देवः। विषमा मन्त्रिण: / उन्मनीभूता महत्तमाः। जस्ता नागरकाः। किं बहुना / न जाने किमत्र भविष्यतीति वितण संजातं सर्वमपि देवशरणं तन्नगरं। ततो मन्त्रिमहत्तमैः कृतपर्याचोचः स्थापितः सिद्धान्तः / यदुन नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति नापरः पुरुष इति / ततो मतिधनेनाभिहितं / ज्ञाप्यतामिदमेवंस्थितमेव देवाय / बुद्धिविशालेनाभिहितं / For Private And Personal Use Only