SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। रौद्रता निर्वतितो भासुरभावः। गतागागौभावं क्रूरता। जातोऽहं खरूपं तिरोधाय माचादिव वैश्वानरः / ततो नापेक्षे वटकोपयोग। किं तर्हि मततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं ताडयामि निष्कारणमेव परिजनं / हिंसथा तु पुनः पुनराश्लिष्यमाणस्य मे संजातमाखेटकव्यमनं / ततः प्रतिदिनं निपातयामि स्माहमनेकजन्तुमंघात। दृष्टं तन्मदौयचेष्टितं कनकशेखरेण / चिन्तितमनेन। अहो किमिदमौदृशमस्थासमञ्जसं चरितम् / तथाहि / रूपवान् कुलजः शूरः कृतविद्यो महारथः / . तथाप्ययं ममाभाति न किंचिनन्दिवर्धनः // यतोऽयं हिंसयाग्निष्टो युको वैश्वानरेण च / परोपतापनिरतो धर्मादरेण वर्तते // अतो नोपेचितं युको ममायं हितकारिणः / वचने यदि वर्तेत स्थादस्मै हितमुत्तमम् // केवलस्य च मे वाक्यं कदाचिन्न करोत्ययम् / ताताभ्यर्थे पुनः प्रोक्तः कुर्यात्तत्तातलज्जया // नदेनं तातसहितः शिक्षयामि तथा कृते / हिंसावैश्वानरौ हित्वा स्यादेष गुणभाजनम् // ततः कृतो ग्रहीतार्थः कनकशेखरण राजा। अन्यदा प्रविष्टोऽहं राजास्थाने / विहितप्रतिपत्तिर्निविष्टो नरेन्द्रसमोपे। ततः लाघितोऽहं कनकचडराजेन। कनकशेखरेणाभिहितं। तात एवंविध एवायं नन्दिवर्धनः स्वरूपेण / केवलमिदमेकमस्य विरूपकं यदेष For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy