________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 'प्रप्रसादहता नित्यं जायन्ते दुःखभाजनम् / ते यतोऽन्यो न खोकेऽपि हेतरस्ति सुखप्रदः // 16 // स्वाधीना वर्तते यस्मादरस्था मद्विधादयः / तवेयं सुखहेतत्वे तस्मादाराद्धमर्हसि // 8 // एवं भवतु तेनोने कता मा परिचारिका / ततः प्रति निश्चिन्तो धर्मबोधकरोऽभवत् // 81 // यावदास्ते दिनान्येषा कतिचित्तस्य पार्श्वगा। तावद्यत्तत्र संपन्नं तदिदानौं निबोधत // 52 // अतिलौल्येन यः पूर्वं खादबपि न हृप्यति / कदन्न भूरि नैवात्ति तस्य चिन्तापि तड़ता // 8 // पूर्वाभ्यासात् क्वचिङ्गु केवलं तृप्तिकारणम् / जायते न च तत्खास्यं विहन्याद् रद्दयभावतः // 84 // योऽकार्योदुपरोधेन महता भेषजत्रयम् / स्वयं तस्य बलात्तस्मिन् अभिलाषोऽभिवर्द्धते // 85 // अहित ग्टह्यभावेन हिते चाभिनिवेशतः / यत्तदा तस्य संपन्न तच्चैतदभिधीयते // 86 // बाधन्ते नैव ते रोगाः शरीरं जाततानवाः / यापि पौडा भवेत् क्वापि सापि शीघ्रं निवर्त्तते // 8 // विज्ञातच सुखाखादो नष्टा बीभत्मरूपता / गाढं च वर्तते तोषः स्वस्थत्वात्तस्य चेतसि // 88 // अन्यदात्यन्तहष्टेन मनसा रहमि स्थितः / मबुह्या माईमेवं स जल्पति स्म निराकुसः // 86 // For Private And Personal Use Only