SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 383 भवितुमर्हति / एवं च वदति मयि सा कनकमञ्जरौ किंचिद्द कामापि न वक्तुं शकुवती केवलं विलमद्दशनकिरणरचिताधरविम्बा कपोलामलस्फुरितसूचितान्तःस्मिता वामचरणाङ्गुष्ठेन भूतलं लिखन्तौ स्थितेषदधोमुखौ। मयाभिहितं / अलमत्र सुन्दरि विकल्पितेन / यतः। हृदयाज्जीविताहात्मकाशादतिवल्लभा / नाथोऽत्र त्वां विहायान्यो नास्ति मे भुवनत्रये // अद्यमति निर्मिथ्यं तव पद्मविलोचने / क्रौतः मनावमूल्येन दासोऽहं पादधावकः // कठोरह्दयो नाहं कठोरोऽत्र विधिः परम् / यो मे दर्शनविच्छेदं कुर्यात्ते वक्त्रपङ्कजे // एतच्च मामकं वाक्यमाकर्ण्य प्रीतमानसा / मया निरौक्षिता बाला भजन्ती मा रमान्तरम् // कथम् / क्षणेनामृतमिक्तव चिव सुखसागरे / प्राप्तराज्याभिषेकेव तोषादन्येव मा स्थिता / इतश्च मामन्विष्य नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देश कपिञ्जला / दृष्टस्तेतलिः / अभिहितमनया। खागतं वयस्य क पुनः कुमार इति / तेतलिनाभिहितं / अत्र तरुलतागहेन प्रविष्टः / ततश्चलिते वे अपि ते अस्मदभिमुखं / दृष्टमावयोमिथुनं / संजातो हर्षातिरेकः / कपिञ्चलयाभिहितं / नमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितं / तेतलिः प्राह / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy