SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / स एव जनो भर्ता भूयादिति वदन्या वल्मौकमारुह्य निबद्धस्तमालतरुशाखायां पाशकः / निमिता तत्र शिरोधरा / प्रवृत्ता मोक् शरीरं। अत्रान्तरे सुन्दरि मा माहसं मा माइममिति ब्रुवाण: प्राप्तोऽहं वेगेन वृतं / वामभुजेनाग्निथ्य मध्यदेशे निपतच्छरौरं। छिन्नो दक्षिणकरेणा मिपुत्रिकया पाशकः / श्राश्वामिता पवनदानेन / अभिहिता च / देवि किमिदमसमञ्जसमारब्धं / ननु स्वाधीनोऽयं जनस्ते वर्तते / तन्मुञ्च विषादं / ततः सा तथैव स्थिता घर्णमान विलोलविलोचना मां निरौक्षमाणा तत्क्षणमनेकरमसंभारगर्भनिर्भरं सुपरिस्फट मदनचिहं योगिनामपि वाग्गोचरातोतं खरूपं धारयन्ती मया विलोकिता। कथं एकाकिनौति भौता म एवायमिति सहर्षा कुत इति माशङ्का स्वरूपोऽयमिति समाध्वमा स्वयमागतेति सलज्जा विजने प्राप्तेति दिक्षु निक्षिप्ततरलतारिका दत्तसङ्केतेति विश्वस्ता दृष्टमिदमनेन मदीयमाचरणमिति सवैलक्ष्या लक्ष्मीरिव चौरोदमन्थनोत्थितमात्रा विशदखेदजलप्लावितदेहतया कदम्बकुसुममालिकेव परिस्फुटपुलको दसुन्दरतया पवनप्रेरिततस्मञ्जरीव प्रकम्पमानमर्वाङ्गतया श्रानन्दमागरमवगाहमाना स्तिमितनिष्यन्दमन्दलोचनतया। मानभिव्यक्तरक्षरैर्मुञ्च मुञ्च कठोरहदय मुच्च न कार्यमनेन जनेन जनस्येति वदन्ती मदौयभुजमध्यावहिर्मुखं निष्पतितमारब्धा / ततो निवेशिता मया ललितकोमले दूर्वाविताने। निषणः खयमभ्यर्ण एव तदभिमुखः / ततो ऽभिहितं मया। सुन्दरि मुञ्च लज्जां। परित्यज कोपं / न खल्वाज्ञाकारी किङ्करजनोऽयं कोपस्य गोचरो For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy