________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतोयः प्रस्तावः। 381 कानने / मा उन्मनीभूत्मा राजदुहिता कालहरणेन / मयाभिहितमेवं भवतु // ततस्तेत लिमहाय एव गतोऽहं तत्रोद्याने / दृष्टं तदपहमितनन्दनवनं काननं / ततश्चम्पकवौथिकासु कदलोगुपिलेषु अतिमुक्तकलतावितानेषु केतकौषण्डेषु मृवौकामण्डपेषु अशोकवनेषु लवलौगहनेषु नागवल्ल्यारामेषु नलिनसरोवरोपान्तेषु विचरितमितश्चेतश्च भूयो भूयः कनकमञ्जरौदर्शनलोलुपतया / न च दृष्टा मा कुरङ्गलोचना। ततो मया चिन्तितं। हन्त प्रतारितोऽहमनेन तेतलिना। विमलव्यतिकरोऽपि नूनं तेतलेरेव मायाप्रपञ्चः। कुतस्तद्दर्शनसम्पादकानि भाग्यानि मादृशां // त्रान्तरे श्रुतो मया तरुलतागहनमध्ये कलनूपुरध्वनिः / ततोऽपसृत्य तेतलिममोपानिरूपितं तगहनं मया। दृष्टा च तमालतरोरधस्तादर्तमाना स्वर्गात्परिभ्रष्टेवामराङ्गना स्वभवनानिष्कासितेव नागकन्यका रतिरिव मदनविरहकातरा सशोकाकनकमञ्जरी। विलोकितमनया तरलतारया दृश्या दिक्चक्रवालं। न दृष्टः कोऽपि सत्त्वः / ततोऽभिहितं तया। हे भगवत्यो वनदेवताः प्रतौतमेवेदं भवतीनां / यत्किल प्रतिपन्नं तेतलिना तस्य जनस्यानयनं दत्तोऽत्र रतिमन्मथे कानने सङ्केत इत्युपप्रलोभ्याहमिहानौता तया जरन्मार्जार्या / अधुना किलामौ जनो न दृश्यत इति तं गवेषयामौत्यभिधाय मामेका किनौं विमुच्य मा न जाने कुत्रलिगता / तदेवं प्रतारिताहमिन्द्रजालरचनाचतुरया कपिञ्जलया। तदल मे जौवितेन शियविरहानलदग्धाया श्राप्तजनेनापि वञ्चिताया मन्दभाग्यायाः / केवलं प्रसादाभगवतीनां जन्मान्तरेऽपि For Private And Personal Use Only