________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। वेलाच विलम्बिते / ततः सहर्षया मयाभिहितं। स्वामिनि ग्टहीतः शब्दार्थः / सा प्राह / बाढं रहौतः / मयाभिहितं / यद्येवं ततः सिद्धमेव वत्सायाः कनकमञ्जर्याः ममोहितं / स्यन्दते च मम वामलोचनं / अतो नात्र सन्देहो विधेयः / मलयमञ्जरौ प्राह / कोऽद्यापि सन्देहः सिध्यत्येवेदं // अत्रान्तरे कनकमञ्जर्या एव ज्येष्ठा भगिनौ मणिमञ्जरी नाम मा समारुह्य हर्म्यतलं महर्षा निषलास्मत्ससोपे। मयाभिहितं / वत्से मणिमञ्जरि निर्दुःखसुखतया कठोरा त्वमसि / मा प्राह / कथं / मयोक्तं। या त्वमेवमस्मासु विषादवतीषु महर्षा दृश्यते / मणिमञ्जर्याभिहितं / श्रथ किं क्रियतां। न शक्यते गोपयितुं महन्मे हर्षकारणं / मयोक्तं / आख्याहि वत्से कौदृशमिति। मणिमञ्जयोक्तं / गताहमासं तातसमीपे / निवेशिता तातेन निजोत्सङ्गे / तदा च तातस्य कनकशेखरः पार्श्ववर्ती वर्तते। ततस्तं प्रति तातेनाभिहितं। पुच येनानेन नन्दिवर्धनेन महाबलावपि तौ समरसेनद्रुमौ लीलया विनिपातितौ म नैष सामान्यः पुरुषः। न चास्य सुकृतस्य वयं जीवितदानेनापि निष्क्रयं गच्छामः / तदिदमत्र प्राप्तकालं / जौवितादपि वल्लभतरे ममैते मणिमञ्जरीकनकमञ्जी। दत्ता चेयं पूर्वमेवास्यैव महत्तमसहोदराय शौलवर्धनाय / इयंत कनकमञ्जरौ साम्प्रतमस्मै नन्दिवर्द्धनाय दीयतामिति। कनकशेखरेणोक्त। चारु मंत्रितं तातेन / तात एवोचितं जानौते। ततो दातव्यैवेति / स्थापितस्ताभ्यां सिद्धान्तः / समुत्थिताहं तातोत्सङ्गात् प्रवृत्ता चेहागन्तुं / चिन्तितं च मया / अहो मे धन्यता अहो अनुकूलता For Private And Personal Use Only