SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / महमाहतवती। न च दत्तं मे मन्दभाग्यायास्तया प्रत्युत्तरं / दूतश्च तस्मिन्नवसरे तत्रामौत्कदलिका नाम दासदारिका / ततस्तां प्रति मयाभिहितं / भद्रे कदलिके केन पुनर्हतना वत्मायाः कनकमचर्या इयमेवं विधावस्था संजातेति / कदलिकयाभिहितं / अम्ब न सम्यग् लक्षयामि। केवलं यतः प्रभृति राजमार्गऽवतीर्णा नन्दिवर्धनकुमारः पतितो दृष्टिगोचरे भतेदारिकायाः तत प्रारभ्येयं प्रमुदितेव लन्धरत्नेव अमृतमिनेव महाभ्युदयप्राप्तेव अनाख्येयं किमपि रमान्तरमनुभवन्तौ मया दृष्टामौत् / यदा वतीतोऽसौ दृष्टिगोचरात् तदेयमिदृशोमवस्थां प्राप्तेति तत. स्तदाकी मरिष्यतीयमकृतप्रतीकारेति संचिन्य शोकविहलतया विहितो मया हाहारवः / तदाकर्णनेन ममागता मलयमअरौ। ततः मापि किमेतत्कपिञ्जले किमेतदिति वदन्ती निरीक्ष्य कनकमञ्जरौं विलपितमारब्धा / ततो वृहत्तमतया वोलस्य जननौवल्लभतया हृदयस्य खभ्यस्ततया विनयस्य मनाक् संजातचेतना संपना कनकमञ्जरी। मोटितमनया शरीरकं / प्रवृत्ता जम्भित / ततस्तां स्वकौयोत्सङ्गे निधाय मलयमचर्याभिहितं / वत्से कनकमञ्जरि किं ते शरीरके बाधते। कनकमञ्जर्याभिहितं। अम्ब नाहमन्यत्किंचिल्लक्षयामि / केवलं दाहज्वरो मे शरौरं बाधते / ततो यावदाकुला वयं कुर्मस्तस्याः शारीरस्य मलयजरसेनसेचनं प्रेरयामः कर्पूरजलबिन्दुवर्षाणि तालबन्तानि प्रयच्छामोऽझे हिमसेकशीतला जलार्द्राः समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लौदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy