________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 375 मा च मदीयस्तन्यपानेन संवर्धिता / तेन मम सर्वस्वमिव शरीरमिव हृदयमिव जौवितमिव मा कनकमञ्जरी खरूपादयतिरेकिणी वर्तते / अधुना पौद्यते सा वराकी मकरध्वजेन / ततो यत्तस्या मौनकेतनाभयं तत्परमार्थतो ममैव भयमिति // तदिदमाकर्ण्य धारयतस्तेतलेरावय्य करवालमरे रे मन्मथहतक मुञ्च मुञ्च मे प्रियां कनकमञ्जरौं पुरुषो वा भव दुरात्मनास्त्यधुना ते जौवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन / तेतलिनाभिहितं। देव अलमवेगेन / न खलु सदये देवेदं कनकमचर्या मदनहतकादन्यस्माद्दा सकाशाद्भयगन्धोऽपि। कथानकं चेदमतस्तच्छेषमण्याकर्णयतु देवः। ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतनो मनाग् विलक्षीभूतो निषणः शय्यातले। तेतलिः प्राह / ततो मयाभिहितं / भने कपिञ्जले किं पुनर्निमित्तमासाद्य तस्यां कनकमञ्जयां प्रभवति मदनहतकः। कपिञ्जलयाभिहितं पाकर्णय। अस्ति तावदतौते दिने संपन्नं वधूहरणविवरं / संजातो देवस्य कनकचूडस्य परैः सह महासङ्ग्रामः / ततो लब्धपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहानिर्गत्य स्थिता हट्टमार्ग। प्रविष्टेषु गता स्वामिनी भवनं / श्रारूढा चोपरितनभूमिकायां / तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमला निष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव शैलघटितेव निष्यन्नयोगेव परमयोगिनी व्यपरताशपाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमञ्जरौ। ततो हा किमेतदिति विचिन्य स सम्भ्रमं पुत्रि कनकमञ्जरौति पुनः पुनस्ता For Private And Personal Use Only