SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 उपमितिभवप्रपच्चा कथा / प्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमिति ब्रुवाणः पतितो मेचरणयोस्तेतलिः / ततो मया चिन्तितं / अहो अस्य मयि भक्तिप्रकर्षः अहो वचनकौशलं / युज्यत एवाम्मै सद्भावः कथयितुं। तथापि वामशीलतया मदनविकारस्य मयाभिहितं। भद्र तेतले न जाने किमत्र कारणं। केवलं यतः प्रमति हट्टमार्गमतिक्रम्य समानौतस्वया रथो राजकुलाभ्यणे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि प्रवर्धतेऽन्तस्तापः ज्वलतीव भवनं न सुखायन्ते जनोलापाः श्राविर्भवति रणरणकः समुद्भूतालौकचिन्ता शून्यमिव हृदयं / ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति ततः महर्षण तेतलिनाभिहितं / देव यद्येवं ततो विज्ञातं मयास्य दुःखस्य निदानमौषधं च। न विषादः कर्तव्यो देवेन / मयाभिहितं / कथं / तेतलिः प्राह / समाकर्णय निदानं तावदस्य दुःखस्य चक्षुर्दोषः / मयोक्त। कस्य सम्बन्धौ। तेतलिः प्राह। न जाने किमसौ लक्षिता न वा देवेन मया पुनईहतौं वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद्वृहद्दारिका देवमर्धतिरश्चीनेनेक्षणयुगलेन साभिनिवेशमङ्गप्रत्यङ्गतो निरूपयन्तौ। तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं / यतो देव अतिविषमा विषमौलानां दृष्टिर्भवति / ततो मया चिन्तितं। वष्टः खल्वेष तेतलिः। बुद्धोऽनेन मदीयभावः / विलोकिता मा चिरमनेन। अतः पुण्यवानयं। यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वर For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy