________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 301 किं वा न रोदिमि / किं दुःखमिदं किं वा सुखमिदं / किमुत्कण्ठकोऽयं किं वा व्याधिरयं / किमुत्मवोऽयं किंवा व्यसनमिदं। किं दिनमिदं किं वा रजनीयं / किं मृतोऽस्मि किं वा जौवामौति / क्वचिदोषलब्धचेतनः पुनश्चिन्तयामि / अये क्व गच्छामि / किं करोमि / किं श्टणोमि / किं पश्यामि / किमालपामि / कस्य कथयामि / कोऽस्य मे दुःखस्य प्रतीकारो भविष्यतीति। ____एवं च पर्याकुलचेतमो निषिद्धाशेषपरिजनस्यापरापरपार्श्वण शरीरं परावर्तयतो महानारकस्येव तीबदुःखेनालब्धनिद्रस्यैव लविता मा रजनौ / समुद्गतोऽशुमालौ / गतस्तथैव तिष्ठतो मेऽर्धप्रहरः / अत्रान्तरे समागतस्तेतलिः / अतिवालभतया मे न वारितः केनापि / प्राप्तो मत्समीपं / कृतमनेन पादपतनं। निषलो भूतले। विरचितकरमुकुलेन चाभिहितमनेन। देव नौचजनसुलभेन चापलेन किंचिद्देवं विज्ञापयिष्यामि तच्चाईचारु वा सोढुमर्हति देवः / मयाभिहितं / भद्र तेतले विश्रब्धं वद। किमियत्याकूर्चशोभया / तेतलिनाभिहितं / यद्येवं ततो मया देवपरिजनादाकर्णितं यथा रथादवतौर्य देवो न ज्ञायते किमत्र कारणं सोद्वेग व निषिद्धाशेषपरिजनः मचिन्तः शयनीये विवर्तमानस्तिष्ठति। दूतश्च स्यन्दनाश्वानां हृप्तिं कारयतो लवितोऽतौतदिनशेषः। ततो रात्रौ समुत्पन्ना मे चिन्ता। यदुत किं पुनर्देवस्योरेगकारणं भविष्यति। ततस्तदलक्षयतश्चिन्ता विधुरस्य जाग्रत एव मे विभाता रजनौ / ततो यावदुत्थाय किलेहागच्छामि तावहहत्तमं प्रयोजनान्तरमापतितं। तेनातिवाद्येयतौं वेलामहमागत इत्यतो निवेदयतु देवः For Private And Personal Use Only