________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 उपमितिभवप्रपश्चा कथा / रचितप्रथितोरुमुहन्तिघटं घटनागतभोरुकृतार्तरवम् / रवपूरितभूधरदिग्विवर वरहेतिनिवारणखिन्ननृपम् // नृपभिन्नमदोद्धरवैरिगणं गए मिद्धनभश्चरघुष्टजयम् / जयलम्पटयोधशतैश्चटुलं चटुलाश्वमहस्र विमर्दकरम् // करसृष्टशरौघविदीर्णरथं रथभङ्गविवर्द्धितबोलबलम् / बलशालिभटेरितसिंहनदं नदभीषणरतनदीप्रवहम् // ततश्चेदृशे प्रवृत्ते महारणे दत्तः परैः कृतभीषणनादः समरभरः / भनमम्मदलं / समुलमितः परबले कलकलः। केवलं न चलिता वयं पदमपि पराभूखं। त्रयोऽपि नायकाः समुत्कटतया निकटोभूताः परे। अचान्तरे पुनः मंज्ञितोऽहं वैश्वानरेण / भक्षितं मया करचित्ताभिधानं वटकं। जातो मे भासुरतरः परिणामः / ततः माक्षेपमाइतो मया समरसेनो वलितोऽसौ ममोपरि मुञ्चन्नम्नवर्ष / केवलं सनिहिततया पुण्योदयस्य न प्रभवन्ति स्म तानि मे शास्त्राणि / ततो विलोकितोऽहं हिंसया। जातो मे दारुणतरो भावः / ततः प्रहिता मया परविदारणचतुरा शक्तिः। विदारितः समरसेनो गतः पञ्चत्वं / भग्नं तहलं / वलितोऽहं द्रमाभिमुखं / म चलम एव योद्धं कनकचूडेन / ततो मयाभिहितो। रे किमत्र भवति हन्तव्ये तातेनयामितेन / न खलु गोमायुकेमरिणोरनुरूपमायोधनं। ततस्त्वमारादागच्छेति / ततो वलितो ममाभिमुखं द्रुमनरेन्द्रः / निरौचितोऽहं हिंसया। ततो दूरादेव निपातितमर्धचन्द्रेण मया तस्योत्तमाङ्ग। भग्न तदीयमेन्यं / विहितो मयि सिद्धविद्याधरादिभिर्जयजयशब्दः। दूतश्च कनकशेखरेणापि सहा For Private And Personal Use Only