________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 357 गोतं तबरकरारं रौद्रचित्तपुरं जनेः // ये जौवाः क्लिष्टकर्माणो वास्तव्यास्तत्र पत्तेन / ते स्वयं सततं तौबदुःखग्रम्तशरीरकाः // तथा परेषां जन्तूनां दःखमवातकारिणः / अतो भुवनमन्तापकारणं तदुदाहृतम् // किं वात्र बहुनोतन नास्ति प्रायेण तादृशम् / रौद्रचित्तपुरं यादृग्मुवनेऽपि पुराधमम् // तत्र रौद्रचित्तनगरे मशहपरश्चौराणां परमशत्रु: शिष्टलोकानां विषम गोलः प्रकृत्या विलोपको नौतिमार्गस्य चरटप्रायो दुष्टाभिमन्धिर्नाम राजा। तथा हि। मानोग्रकोपाहङ्कारशाव्यकामादितस्कराः / दष्टाभिमन्धिं सर्वेऽपि नरेन्द्रं पर्युपामते // अतोऽन्तरङ्ग चौराणां तेषां पोषणतत्परः / म राजा गौयते लोकैश्चौरसङ्ग्रहणे रतः // सत्यशौचतपोज्ञानसंयमप्रशमादयः / ये चापरे सदाचाराः शिष्टलोका यशखिनः // दुष्टाभिसन्धिः सर्वेषां तेषामुन्मूलने रतः / अतोऽसौ परमः शत्रुः शिष्टानामिति गीयते // बहौभिर्वर्षकोटौभिर्धर्मध्यानं यदर्जितम् / लोकेन तहहत्येष क्षणमात्रेण दारुणः // न चास्य तोषणोपायो मुग्धलोकैर्विभाव्यते / श्रतो विषमभौलोऽसौ प्रकृत्या प्रतिपाद्यते // For Private And Personal Use Only