________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 351 भिहितं। ततः किमाचरितं तातेन / चतुरः प्राह / न किंचित् केवलं कृता गजनिमौलिका / ततो मया चिन्तितं / यद्येष दुर्मुखः केवल एव तातस्थानभिप्रेतमिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदौदृशस्या विनयस्य फलं / यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्याथात् तातेनापौदं गजनिमौलिकां कुर्वताभिमतमेव तदा किमत्र कुर्मः। यतो दुष्पतिकारौ मातापितरावित्याख्यातं भगवता। ततो न युक्तं तावत्तातेन सह विग्रहकरणं नापौदमौदृशमिदानौं द्रष्टुं शक्यं / तस्मादितोऽपक्रमणमेव श्रेयः। इत्यालोय कस्यचिदप्यकथयित्वा प्राप्तमित्रवृन्देन महापक्रान्तोऽहं समागतोऽबेति / तदेष मे जनकेनापमानो विहित इति // मयाभिहितं / कुमारसुन्दरमनुष्ठितं भवता / न युक्त एवाभिमानशालिनां पुरुषाणां मानम्नानिकारिभिः महकत्र निवासः / तथाहि / भास्करस्तावदेवास्ते गगने तेजसा निधिः / निर्धूय तिमिरं यावत् कुरुते म जनोत्सवम् / / यदा तु लक्षयत्येष तममोऽपि महोदयम् / तदापरममुद्रादौ गत्वा कालं प्रतीक्षते // ततस्तुष्टो मद्दचनेन कनकशेखरः / तदेवं परस्परप्रीत्या गतं दशराचं। अत्रालरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः / प्रणतिपूर्वकमभिहितमनेन / यदुत कुमारौ देवः समाजापयति। शीघ्रमागन्तव्यं कुमाराभ्यामिति। ततो यदाज्ञापयति तात / इत्यभिधायावां गतौ तातसमीपे यावदतिरभसवशेन तातास्थाना For Private And Personal Use Only