________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तदिदं यत् कुमारेण देव प्रारम्भ्यलौकिकम् / राजनीतेः समुत्तीर्ण बुध्यते तन्न सुन्दरम् // तातः प्राहार्य यद्येवं स्वयमेवोच्यतां त्वया / कुमारो न वयं तस्य ममखं भाषितुं क्षमाः // ततश्च। नातानुज्ञामवाप्यैवं दुर्मुखो मामभाषत / कुमार नेदृशौ नौतिर्नुपतेर्लोकपालने // यतः / करापौतजगत्मारो महसा व्याप्तभूतलः / राजा दिनकराकारी लोकस्योपरि तिष्ठति // यस्तु प्राकृतलोकस्य वशग: स्थान्महीपतिः / तस्य स्यात्कौदृशं राज्यं को वा न्यायस्तदाज्ञया // राजदण्डभयाभावात्ततो लोका निरङ्कुशाः / दुष्टचेष्टितमार्गेषु प्रवर्तन्ते यथेच्छया / तदेवं स्थिते / पादितः करदण्डाभ्यां यस्तानी शास्ति भूपतिः / तेनैव परमार्थम स कृतो धर्ममम्प्लवः // कुमार तदिदं ज्ञात्वा राजधर्मव्यतिक्रमात् / नालोकधर्मवात्सल्यं युक्तं कर्तु भवादृशाम् // ततः प्रादुर्भवत्कोपविहलोभूतचेतमा / आकारमंवरं कृत्वा मया तं प्रति भाषितम् // श्रार्य युक्तमिदं वनुमेव मां प्रति यद्यहम् / For Private And Personal Use Only