________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / विचरन्ति स्म जैनेन्द्रास्ततः सर्वत्र सज्जनाः // तथाभिनवधर्माणो ये मौनीन्द्रमते स्थिताः / कृता विशेषतस्तेषां मपर्या भावतो मया // ततो मदनुरागेण लोका धर्मपरायणाः / बहतस्तत्र संपना यथा राजा तथा प्रजाः / / अथ तं तादृशं वीक्ष्य प्रमोदं जिनशामने / अमात्यो दुर्मुखो नाम पापः प्रदेषमागतः // ततो रहमि ताताय म दुरात्मा हितः किल / युमभ्यमहमित्येवं प्रख्याप्य ाठमानमः / / इदं न्यवेदयद्देव नैवं राज्यस्य पालना। उच्छृङ्खलौकताः मर्व कुमारेण यतो जनाः // नातिकामन्ति मर्यादां लोका हि करभौरवः / ते मुक्ता मुत्कलाचाराः कमनथें न कुर्वते // राजदण्डभयादेव देव लोको निरङ्कुशः / उन्मार्गप्रस्थितस्तुणं करौव विनिवर्तते // उद्दण्डोऽनार्यकार्येषु वर्तमानः स केवलम् / प्रतापहाने राज्ञोऽपि लाघवं जनयत्यलम् // अन्यच्चात्राधुना भूरिलोको जैनेमते स्थितः / कः कुमारप्रसादार्थो नाश्रयेत्तंमकर्णकः // एवं च। करहीने जने जाते यथेष्ट प्रविचारिणि / कस्यात्र यूयं राजानः किं वा राज्यं विनाज्ञया / For Private And Personal Use Only