________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 उपमितिभवप्रपञ्चा कथा। भूतं वक्षःस्थलं / परिपूरितमूरुदण्डवयं अगमत्तनुतां मध्यदेशः / प्राप्तः प्रथिमानं नितम्बभागः। प्रतापवदारूढ़ा रोमराजिः / वैद्यमवाप्ते लोचने / प्रलम्बतामुपागतं भुजयुगलं / यौवनमहायेनैवाधिष्टितोऽहं मकरध्वजेन // दूतश्च स्वभवनात्रिसन्ध्यं व्रजामि स्माई राजकुले गुरूणां पादवन्दकः / ततोऽन्यदागतः प्रभाते। कृतं तातस्याम्बादौनां च पादपतनं / अभिनन्दितस्तैराशीर्वादेन / स्थितस्तत्ममौपे कियन्तमपि क्षणं / समागतः स्वभवने निविष्टो विष्टरे यावदकाण्ड एवोल्लसितो राजकुले बहलः कलकलः। ततः किमेतदित्यलक्षिततनिमित्ततया जातो मे संभ्रमः / प्रस्थितस्तदभिमुखं यावत्तूर्णमागच्छन्नालोकितो मया धवलाभिधानः सबलो बलाधिकृतः / प्राप्तो मदन्तिकं। प्रणतोऽहमनेन। आह च / कुमार देवः ममादिशति / यदुतेतो निर्गतमात्रस्य ते प्रविष्टो मत्समीपे दूतो। निवेदितं च तेन / यथा कुशावर्तपुरात् कनकचूड़राजसूनुः कनकशेखरो नाम राजकुमारो जनकापमानाभिमानावत्समीपमागतो गव्यूतमात्रवर्तिनि मलयनन्दने कानने तिष्ठत्येतदाकर्ण्य देवः प्रमाण मिति। ततोऽहं स्वग्टहागततया प्रत्यामन्त्रबन्धुतया महापुरुषतया च प्रत्युगमनमर्हति कनक शेखरः कुमार इति प्रास्थानस्थायिभ्यो राजवन्देभ्यः प्रख्याप्य एष समुच्चलितः स्वयं तदभिमुखं / कुमारेणापि शीघ्रमागन्तव्यमित्यहं प्रहितो युभदाहानाय / तनूणे प्रस्थातुमर्हति कुमारस्ततो यदाज्ञापयति तात इति ब्रुवाणश्चलितोऽहं सपरिकरों। मौलितस्तातबले पृष्टो मया धवलः / कथमेष कनकशेखरोऽस्माकं For Private And Personal Use Only