SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः। बन्धुरिति। धवलेनाभिहित / यतो नन्दायाः कनकचूड़ः सहोदरो भवति तेन ते मातुलसूनुरेष भ्रातेति / प्राप्तास्तत्समीपं / कृतं कनकशेखरेण तातस्य पादपतनं / ममालिङ्गितस्तातेन मया च। कृतोचिता प्रतिपत्तिः। प्रवेशितो नगरे महानन्दविमर्दन / अभिहितश्च तातेनाअम्बया च कनकशेखरो। यथा कुमार सुन्दरमनुष्ठितं यदात्मौयवदनकमलदर्शनेन जनितोऽस्माकं मनोरथानामप्यगम्यो महांश्चित्तानन्दः / तदेतदपि कुमारस्य पैलकमेव राज्यं। तस्मान्नात्र कुमारेण तिष्ठता विकल्पो विधेय इति / अभिनन्दितं ताताम्बावचनं कनकशेखरेण / समर्पितस्तातेन मदीयभवनाभ्यर्णवर्ती कनकशेखरस्य महाप्रामादः। स्थितस्तत्रासौ / जातोऽस्य मया सह स्नेहभावः / समुत्पन्नो विश्रम्भः / अन्यदा रहसि पृष्टोऽसौ मया। यदुत मयाकर्णितं। किल जनकापमानाभिमानाद्भवतामिहागमनमभूत्तत्कौदृशो जनकेन भवतोऽपमानो विहित इति श्रोतुमिच्छामि / कनकशेखरणभिहितम् / अाकर्णय। तातेन चतमचर्या जनन्यात्यन्तलालितः / कुशावर्तपुरे तावदहमामं कुमारकः // अन्यदा मित्रवृन्देन युक्तः केलिपरायणः / गतः शमावहं नाम काननं नन्दनोपमम् // तत्र माधचिते देश रक्ताशोकतलस्थितः / दृष्टो मया महाभागः प्रशान्तो मुनिसत्तमः // चौरमागरगम्भौरस्तापनीयगिरिस्थिरः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy