________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतीयः प्रस्तावः। 301 निष्ठुरवचनैस्तिरस्कृतोऽसौ विदुरः / यदुतारे दुरात्मन् निर्लज्जत्वं मां बालकल्प कल्पयमि तथाचिन्यप्रभावोपेतं परमोपकारकमन्तरङ्गभूतं मे वैश्वानरं तथाविधदुष्टस्पर्शनोपमं मन्यसे / अददानस्य च प्रत्युत्तरं विदुरस्य मया दत्ता कपोलदारणौ चपेटौ / ग्टहीत्वा महत्फलक प्रहरीमारब्धोऽहं / ततो भयातिरेकप्रकम्पमानगात्रयष्टिनष्टो विदुरः। गतस्तातसमीपं / कथितः समस्तोऽपि वृत्तान्तः / ततो निश्चितं स्वमनसि तातेन / यथा न शक्यत एव कथंचिदपि कुमारो वियोजयितुमेतस्माद्वैश्वानरपापमित्रादिति / तदेवं स्थिते यद्भविष्यत्तामेवास्माभिमौनेनैव स्थातुं युक्तमिति स्थापितस्तातेन सिद्धान्तः // ___ इतश्च निःशेषितं मया कलाग्रहणं / ततो गणितं प्रशस्तदिनं / आनीतोऽहं कलाशालायास्तातेनात्मसमीपं। पूजितः कलाचार्या दत्तानि महादानानि कारितो महोत्सवः / अभिनन्दितोऽहं तातेनाम्बाभिः शेषलोकश्च / वितीर्ण मे पृथगावासकः / यथासुखमास्तामेष इति कृत्वा तातेन नियुक्तः परिजनः। समुपहृतानि मे भोगोपभोगोपकरणानि। स्थितोऽहं सरकुमारवल्ललमानः। ततस्त्रिभुवन विलोभनीयोऽमृतरस दूव सागरस्य सकललोकनयनानन्दजननश्चन्द्रोदय दूव प्रदोषस्य बहुरागविकारभङ्गरः सुरचापकलाप व जलधरसमयस्य मकरध्वजायुधभूतः कुसुमप्रसव व कल्पपादस्य अभिव्यज्यमानरागरमणीयः सूर्यादय व कमलवनस्य विविधलास्थविलासयोग्यः कलाप व शिखण्डिनः प्रादुर्भूतो मे यौवनारम्भः / संपन्नमतिरमणीयं शरीरं। विस्तीर्णे For Private And Personal Use Only