________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 31 कर्मजालं संजातश्चरणपरिणामो निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीमामन्तादिभ्यो निजोऽभिप्रायः / ततोऽचिन्धमाहात्यतया महापुरुषमनिधानस्य विचित्रतया कर्मक्षयोपशमस्य रञ्जितचित्ततया निष्कृचिममनौषिगुणैः समुल्लसितं सर्वेषां तदा जीववौर्य / ततस्तैरभिहितम्। माधु माधुदितं देव युक्तमेतद्भवादृशाम् / संमारे ह्यत्र निःमारे नान्यच्चारु विवेकिनाम् / / तथा हि। देव यद्यत्र संसारे किंचिस्याद्रामणैयकम् / साध्यं सारमुपादेयं वस्तु सुन्दरमेव वा // ततः किमौदृशाः सन्तः पूज्या युग्मादृशामपि / संसारमेनं मुच्चयुतितत्त्वा महाधियः // ततोऽमूदृशमलोकत्यागादेवावगम्यते / नास्यच किंचित्संसारे सारं चारकमनिभे // श्रतो मनीषिभिस्त्यते देव नैवात्र युज्यते / स्थातुं विज्ञाततत्त्वानां भवे भूरिभयाकरे / अन्यच्च देव सर्वेषामस्माकमपि साम्प्रतम् / दृष्ट्वा मनीषिणचित्तं न चित्तं रमते भवे // यथैवास्य प्रभावेण संजातश्चरणोद्यमः / अस्माकमेष निर्वाहं तथा तेनैव यास्यति // ततोऽस्माननुजानौत संसारोच्छेदकारिणीम् / येन भागवती दीक्षामशीकुर्मः सनिर्मलाम् // For Private And Personal Use Only