________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33. उपमितिभवप्रपञ्चा कथा / माघयता नागरलोकेन तथासुरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मदभिमुखमवलोकयतीति मश्टङ्गाराभिर्मदनरमवशौछतड्दयतया नानाविधविलामाभिर्मामियं तिरोधाय दर्शनलोलतया स्वयमवलोकयतीति परस्परं से• भिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति मलज्जाभिः प्रबजितः किलायं भविष्यतीति मशोकाभिरलं संसारण योऽयमेवंविधैरपि त्यज्यत इति समवेगाभिरेवमनेकरसभावनिर्भर हृदयमुद्दहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनमहस्राभिः पुरसुन्दरौ भिरभिनन्धमानोऽम्बर विवरवर्तिनौ भिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन खप्रतिबिम्बसबिभेन मध्यमबुद्धिना अनुगम्यमानो रथहरिकरिगतैर्महासामन्तसमूहैर्महता विमर्दन प्राप्तो मनौषौ निजविलसितोद्याने। रथादवतीर्य स्थितः क्षणमात्रं प्रमोदशेखरदारे। परिवेष्टितो राजवृन्देन / इतश्च स्यन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थं मनौषिस्वरूपं दत्तावधानों निरूपयति स्म / यावता तस्य विशुध्यमानाध्यवसायप्रक्षालितमनोमलकलङ्कस्य सत्यपि तादृशे हर्षहेतौ न लक्षितस्तेन तिलतपत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं क्षारमृत्पुटपाकादिभिरिव विचित्रसंसार विलसितदर्शनसमुद्भूतैर्भावनाविशेषैर्निर्मलीभूतं चित्तरत्नं / ततः परस्परानुविद्धतया मनःशरीरयोर्जातमस्य देदीप्यमानं शरीरं। विलोकितं च राज्ञा यावत्तत्तेजमा भिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानिकुरुम्ब न राजते मनीषिणोऽभ्यर्णवर्ति तद्राजकं / ततस्तदीयगुणप्रकर्षण राज्ञोऽपि विलीनं तद्विबंधक For Private And Personal Use Only