________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 328 उपमितिभवप्रपञ्चा कथा / पूर्वकं सर्वत्र महादानानि। विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिष सुराकारैर्नागरिकजनैः स्वयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे मनीषी प्राप्तोऽष्टमवासरः / तत्र च नौतं निखिलजनसन्मानदानार्घमान विनोदेन प्रहरदयं। अत्रान्तरे दिनकराचरितेन मनौषिवचनं सूचयताभिहितं कालनिवेदकेन / नाशयित्वा तमो लोके कृत्वालादं मनखिनाम् / हे लोकाः कथयत्येष भास्करो वोऽधुना स्फुटम् // वर्धमानः प्रतापेन यथाहमुपरि स्थितः / सर्वोऽपि स्वगुणैरेव जनस्योपरि तिष्ठति !! ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतौनुद्दिश्याह / अये प्रत्यासोदति स्नमवेला / ततः सज्जौकुरुत तूर्णं भगवत्पादमूले गमनमामयौं / सुबुद्धिरुवाच। देव प्रदेव वर्त्तते मनौषिपुण्यपरिपाटीव सर्वा मामग्री। तथाहि / अमौ घणघणारावं कुर्वन्तः कनकोज्वलाः / रथौघाः प्रस्थितास्वर्णमाथुक्कवरवाजिनः / एते संख्यामतिक्रान्ता राजबन्दैरधिष्ठिताः / जौमूता व नागेन्द्रा द्वारे गर्जन्ति मन्थरम् // वर्याश्ववारैः संरुद्धाः कथञ्चिञ्चटुलाननैः / खमापिबन्तोऽमौ देव हया हेषन्ति दर्पिताः // अयं पदातिसंघातः तौरनौरेश्वरोपमः / मत्तः प्रयोजनं ज्ञात्वा सुवेषश्चलितोऽखिलः / / For Private And Personal Use Only