________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 उपमितिभवप्रपच्चा कथा। अयं सिंहो महाभागो मादृशाः करिकातराः // तदत्र न विषादो मे कर्तुं युक्तः प्रयोजने। यतो द्वितीयलेखापि मादृगैरपि दुर्लभा // तथा हि। भवेत्सर्वोत्तमस्तावत्पुरुषों यदि पारयेत् / अशको मध्यमोऽपि स्यान्न जघन्यः कदाचन // मिथ्याभिमानो नैवायमेक एवाभवत्पुरा / किं तर्हि बहवोऽन्येऽपि किं वा मे चिन्तया तया // एवं चिन्तयति राजनि सुबुद्धिराह / देव सम्यगवधारितं देवेन यथैष महोपकारक इति। यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपकारी जगति विद्यते। नृपतिराह। एवमेतन्नात्र मन्देहः / केवलमिदानों मे मनसि वितर्को भगवद्वचनानुस्मरणेनामकृविराकृतोऽपि निर्लज्जब्राह्मण व प्रकरणे पुनः पुनः प्रविशतीति / तदेनमुपनेतुमर्हत्यार्यः। सुबुद्धिराह / कीदृशोऽसौ / नृपतिरुवाच / समाकर्णय स्वसंवेदनसमिद्धमिदमासीत्तदा यदुत तत्र चैत्यभवने प्रविष्टमात्राणामस्माकं शान्तानौव सर्वदन्दानि उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका विलौनमिव सकलमोहजालं विभात इव प्रबलरागानलः विध्वस्त व विपरौताभिनिवेशग्रहः निईतममृतसेकसम्पर्कणेव शरीरं सुखसागरावगाढमिव हृदयं क्षणमात्रेणामौत् / यत्पुनर्नमस्कृतभुवननाथस्य प्रणतगुरुचरणस्य वन्दितमुनिन्दस्य भगवदचनामृतमाकर्णयतस्तत्र मे निरुपमं सुखसंवेदन For Private And Personal Use Only