SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। 321 चितप्रतिपत्तिः ससम्भ्रमं मनौषिणा दापिते तदुपकण्ठमुपविष्टो महति विष्टरे। ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह / मखे महोपकायमस्माकं महापुरुषः। सुबुद्धिनाभिहितं / देव कथं / नृपतिराह। ममाकर्णय यतो भगवतोपदिष्टे तस्मिन्नप्रमादयन्त्रे तस्य दुरनुष्ठेयतामालोचयतो मम महाममरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता ततोऽहमनेन महात्मना तबावसरे भगवन्तं ग्टहिधर्म याचयता तहणबुड्यत्यादकत्वेन समाश्वासितो। यतो जातो ग्टहिधर्माङ्गौकरणेनापि मे चेतमा महानवष्टम्भः / ततो ममायमेव महोपकारक इति। सुबद्धिनाभिहितं। देव यथा भिधानो मध्यमबुद्धिरेष। ममानशौलव्यसनेषु मख्यमिति च लोकप्रवादः। ततः समानशीलतया युक्तमेवास्य मध्यमजनानां ममाश्वासनं // नृपतिना चिन्तितं / अये ममायं मिथ्याभिमानश्चेतमौयन्तं कालमामौत् किलाहं नरेन्द्रतया पुरुषोत्तमो यावताधुनानेन सुबुद्धिनार्थापत्या गणितोऽहं मध्यमजनलेख्ये। ततो धिमां मिथ्याभिमानिनमित्यथवा वस्तुस्थितिरेषा न मयात्र विषादो विधेयः / तथा हि। गजेन्द्रस्तावदाभाति शूरः मन्त्रासकारकः / यावद्भासुरदंष्ट्राग्रो न सिंह उपलभ्यते // यदा सिंहस्य गन्धोऽपि स्यादाघ्रातः करेणना / जायते कम्पमानोऽसौ तदाहो कातरः करौ // मनौषिणमपेक्ष्यातो युक्ता मे मध्यरूपता। For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy