________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 उपमितिभवप्रपञ्चा कथा / रागादयो विदलति कर्मजालं प्रशाम्यन्ति वैरानुबन्धाः विच्छिद्यन्तेऽलोकस्नेहपाशाः प्रलोयते विपरौताभिनिवेशो। यावता तत्रापि केषांचिदभव्यतया निरूपक्रमकर्मघनपटलतिरस्कृतविवेकदीधितिप्रमराणां वा न केवलं पूर्वोकगुणलेश देशोऽपि न मजायते किं तर्हि प्रादुर्भवन्त्येवं विधा भगवन्तमधिकृत्य कुविकन्याः / यद्ताहो सिद्धमत्स्यमिन्द्रजालम् अहो अस्य लोकवञ्चनचातुर्थमहो गाढमूढता लोकानां यदेतेनाप्यलोकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति // तदेवंस्थिते महाराज न किञ्चिदिदमत्यद्भुतं यदनेन पुरुषेण मत्मन्निधानेऽप्यवं विधमध्यवसितं / अयमपि हि निरूपक्रमयानयाकुशलमालया स्वदेहवर्त्तिन्या निजजनन्या प्रेर्यमाणोऽमुं स्पर्शनं सहचरमुररीकृत्येवं चेटते। तन्नात्र भवद्भिविस्मयशे विधेयः // सुबुद्धिनाभिहितं। भदंत न किञ्चिदिदमाश्चर्य भगवदागमावदातधियामेवंविध एव निरुपक्रमकर्मपरिणामों नात्र सन्देहः। केवलमिदानौमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु पुण्यबुद्धिभविष्यति। तेनैवं भगवन्तं विज्ञापयति // राजा महर्षः प्राह / चार्वभिहितं सखे चारुरहो तेऽवमरभाषिता / ततो राजैव भगवन्तं प्रत्याह। यथ कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति। भगवताभिहितं / दूदानौं तावदेष दृष्टयुष्भत्कोपविपाकतया भयातिरेकग्रस्तह्दयो न किञ्चिच्चेतयते। गतेषु पुनरितो युष्मदादिषु प्रत्युपलधसंज्ञः मन्नेष भृयो ऽप्यधिष्ठास्थत अनेन स्पर्शनेन। ततो युग्मनयादेव कुत्रचिन्निर्देशे यामौत्याकूतेन प्रपलायमानो महता क्लेशेन यास्यत्येष कोल्लाकमनिवेशे। तत्र च कर्मपूरकाभिधानस्य प्रागस्य प्रत्यासन्नभूभागे For Private And Personal Use Only