SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / पथि श्रान्तः पिपामितो दूरत एव द्रक्ष्यति वृहत्तडागं / ततः स्नानपानाथ चलिष्यति तदभिमुखं / दूतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं। ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणप्रवणः सन्नाटटिय्यते / चण्डालो पुनर्विजनमिति कृत्वा स्वानार्थमवतरिष्यति तडागं / ततोऽवतीर्णायां तस्यां प्रास्यत्येष तस्य तौरं। ततोऽमुमुपलभ्य मा मातङ्गी स्पृश्यपुरुषोऽयं कलहयिष्यति मां सरोवरावतारणापराधमुद्दिश्येति भयेन निमंक्ष्यति मलिले / स्थास्यति पद्मखण्डे लौना। श्रयमपि मज्जनार्थमवतीर्थ्यानाभोगेनैव थास्यति तत्समीपं / भविष्यति तया मार्द्धमाश्लेषो। वेदयिय्यते तदङ्गस्पर्श। संजनिष्यते तस्योपरि लाम्पश्यमस्य कथयिष्यति सात्मनश्चण्डालभावं / तथापि करिष्यत्येष तस्याः भरौरग्रहणं बलामोटिकया। विधास्यते सा हाहारवं। तमाकर्ण्य धाविष्यति कुपितचण्डालो। विलोकयिष्यत्येनं तथावस्थितं। प्रज्वलिष्यति नितरां कोपानलेन / संधास्थति कोदण्डे शिलीमुखं / मारयिष्यति च अरे रे दुरात्मनधमपुरुष पुरुषो भवेत्याहय म चण्डाल: कम्पमानमेनमेकप्रहारेण / प्रहरिष्यति म च तं। तदाध्यामितो रौट्रध्यानेनेति मृत्वा च यास्यति नरकेषु / तेभ्योऽप्युद्वृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवाऽनन्तवारा। एवं दुःखपरम्परया स्थास्यत्यनन्तमपि कालं पतितः समारचक्र / पर्याप्तमौदृश्या दारुणतया / सुबुद्धिनाभिहितं। भदन्त किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः पाहोश्विदन्येषां प्राणिनां / भगवानाह / महामात्य केवलमत्र पुरुषेऽभिव्यकरूपे खल्वे ते परमार्थतः मर्वषां सक 39 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy