________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रकम्पमानसर्वगात्रः पतितोऽसौ भूतले। अचान्तरे प्रकटीभूतः स्पर्शनो। निर्गतो भगवदवग्रहात् / गतो दूरदेशे। स्थितस्तं प्रतीक्षमाणो। विरतः कलकलो। लज्जितौ मनीषिमध्यमबुद्धी बालचरितेन। ततः कोऽस्यापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा। पृष्टोऽनेनाचार्यो। यदुत भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं अतीतमिव विचारणायाः अश्रद्धेयमनुभूतवृत्तान्तानाम् / तथाहि विमल ज्ञानालोकेन साक्षाभतसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेन यत्पूर्वमाचरितमामौत् यच्चेदानीमध्यवमितं। तथापि ममेदमत्र कौतुकं यदुत तत्पूर्वकमस्थाचरणं कदाचिद्विचित्रतयासत्त्वचरितस्थ संभाव्यत। इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते / यतो भगवति रागादिविषधरोपशमवैनतेये सनिहितेऽपि कथमतिक्लिष्टजन्तनामप्येवंविधोऽध्यवसायः संभवेदिति। भगवताभिहितं। महाराज न कर्त्तव्योऽत्रातिविस्मयो। यतो नास्य पुरुषस्य तपखिनो दोषोऽयम् / नपतिरुवाच / तर्हि कस्याऽयं दोषः / भगवानुवाच। दृष्टस्त्वयास्य शरौरान्निर्गत्य योऽयं वहिःस्थितः पुरुषः। नृपतिनाभिहितं / मुटु दृष्टः / भगवानाह / यद्येवं ततो ऽस्यैवायं समस्तोऽपि दोषो। यतोऽस्य वशवर्त्तिनानेन पूर्वकमिदं समस्तमाचरितम् / अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किञ्चिज्जगति पापं यन्नाचरन्ति / तस्मान्नात्र किञ्चिदलौकिक विचारातौतमश्रद्धेयं वा भवद्भिः संभावनीयम् / नरपतिरुवाच / यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवर्त्तिनमात्मनोऽनर्थ हेतुमपि धारयति स्म / भगवानाह / न जानात्येष वराकोऽस्य दुःशौलतां / परमरिपुरपि For Private And Personal Use Only