SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतोयः प्रस्तावः। तदेव परमार्थः / उत्तमतां माक्षादौतिशययोगतः / प्रद्रज्या माधयायुबैरेष तु व्यवधानतः // तदाकर्ण्य ततश्चित्ते कृतं मध्यमबुद्धिना / यतो ममेषोऽनुष्ठातुं हिधो जिनोदितः // इतचाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्तवृत्तेलिस्य विवर्धन्ते विपर्यामविकल्पाः / यदताहो अस्या रूपातिशय: अहो सुकुमारता। अन्य वाभिमतोऽहमस्याः यतो विलोकयत्येषा मामद्धांक्षिविक्षपरेतदङ्गमङ्गसुखामृतासे कानुभवनेनाधुना मे मफलं भविष्यति जन्मति // ततश्चैवंविधवितर्कपरपरापर्याकुलोभूतचेतमस्त ग्ध विस्मृतमात्मस्वरूपं जातं मदनकन्दलीग्रहणकतानमन्तःकरणं / ततोऽविचार्य कार्याकार्थमन्ध दुव ग्रहग्टहीत व तस्यामेव मदनकन्दल्यां निसलविन्यस्तनयनमानसः पश्यत एव तावतो जनममुदायम्य शून्यपादपातं तदभिमुखं धावति स्म। ततः किमेतदिति उत्थितो जनहाहारवः / प्राप्तोऽमौ मदनकन्दलीसमीपं। ततः मावेगं क एष इति निरीक्षितोऽसौ नरपतिना। लक्षितं दृष्टिविकारेला लढालतं / म प्रदायं पापो बाल इति प्रत्यभिज्ञातोऽनेन। मञातास्थ कोपारुणा दृष्टिः कृतं भासुरं वदनं / मुको इंकारः। ततो बालम्यादृष्टविपाकतया प्रादुर्भूतभयातिरेकस्य नष्टो मदनचरः प्रत्यागता चेतना ममुत्यन्नं दैन्यं / ततः पश्चान्मुखं नष्टुं प्रवृत्तो यावच्छिथिलोभूतानि सन्धिबन्धनानि विलीयते शरीरं भनो गतिप्रसरः / तथापि कतिचित्पदानि कथञ्चिहत्वा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy