________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 269 जननी। या पुनरकुशलकर्ममाला (मा) जघन्यमनुष्याणां जननी। या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः मा मध्यमनराणां जनयित्रौ विज्ञयेति // मनीषिणा चिन्तितम् / श्रये न केवलं गुणोवरितेन चैतेऽस्माकमुल्टाष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः किं तर्हि जननौजनकव्यतिकरोऽपि अस्माकमेतैः मह तुल्य एव भगवता दर्शितः। तस्मान्ननमेतद्रपरेवास्माभिर्भवितव्यम्। तथाहि / योऽसौ भवजन्तुमी निराकृत्य निर्वृतिं प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः। तस्मादत्रष्टतमोऽसाविति निश्चीयते। अस्माकं पुनस्त्रयाणामपि कर्मविलामो जनकः भगवदादिष्टाभिधाना एव जनन्यः / तस्मादिदमत्रावसीयते यदुत जघन्यो बालो मध्यमो मध्यमबुद्धिः उत्टष्टोऽहमिति // सुबुद्धिनाभिहितं / भगवनेतेषामुल्लष्टतमादीनां पुरुषाणां किं मर्वदावस्थितमेव रूपं परावोऽपि भवति / भगवानाह। महामन्त्रिन् उत्स्टीटतमानां तावदवस्थितमेव रूपं न कदाचिदन्यथाभावं ते भजन्ते / इतरेषां पुनरनवस्थितं स्वरूपं यतः कर्मविल्लामायत्ताः खल्वेते वर्तन्ते। विषमगौलचामौ प्रकृत्या कदाचिदुटाटानपि मध्यमयति जघन्ययति वा मध्यमानपि चोल्टष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्साष्टयति वा / तस्मादनेन कर्मविलासेन सुक्तानामेवैकरूपता भवति नेतरेषाम् // मनीषिणा चिन्तितम् / एतदपि घटत एवास्मड्यतिकरे। तथाहि। विषमशील एवास्मन्जनको यतः कथितं तेनैव मे यथा मथि प्रतिकूले यदुपपद्यते तत्सम्पन्न बालस्येति। ततश्च यो निजतनयस्यापि प्रतिकूलचारितया For Private And Personal Use Only