________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। दूतरे तु यतः स्तोकाः सकलेऽपि जगत्त्रये // स्पर्शनेन्द्रियजेतारो विरला भुवने नराः / तेनास्माभिरिदं पूर्वं भवद्भ्यः प्रतिपादितम् // नरपतिरुवाच / धर्म यतो न कुर्वन्ति स हेतुः प्रतिपादितः / भगवन्नाशितोऽस्माकं भवद्भिः मंगयो महान् // अत्रान्तरे तु सुबुद्धिमन्त्रिणाऽभिहितं / भगवन् य एते जघन्यमध्यमोल्लाष्टोल्लष्टतमरूपतया चतुर्भदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः स्वरूपतो व्याख्याताः एते किमेवंवरूपाः प्रकृत्यैव भवन्ति पाहोखिदेवंविधस्वरूपजनकमेतेषां किञ्चित्कारणमस्तौति कथयन्तु भगवन्तः। भगवानाह। महामन्त्रिन्नाकर्णय / न तावत्प्राकृतमिदमेतेषां स्वरूपं किं तर्हि कारणजं / तत्र ये तावदुष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुल्टाष्टेभ्यो निष्पन्नवप्रयोजनतया भिद्यन्ते न परमार्थन / यतस्त एवोल्टष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं नितिं प्राप्ता भवन्ति तदोल्लतमा इत्यभिधीयन्ते / निवृतौ च तेषां स्वरूपेणावस्थानं। तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति। तेनोत्कृष्टतमानां पुरुषाणां न कश्चिज्जनको जननी वा। एते पुनर्जघन्यमध्यमोल्टष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते। तस्मात्म एव कर्मविलासस्तेषां जनकः / तच्च कर्म त्रिविधं वर्तते। तद्यथा। शुभमकुशलं सामान्यरूपं च। तत्र या कर्मपद्धतिः भतया सुन्दरौ मा शुभसुन्दरौ मनुष्यत्वेनोल्टष्टानां For Private And Personal Use Only