SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 उपमितिभवप्रपञ्चा कथा / गुणेषु यत्नः कर्त्तव्यो य श्रादिष्टो मनौषिणा // ततश्चैवं विचिन्त्यामौ भाषते तं मनीषिणम् / न शकामधुना लोके प्रकाशमटितुं मया // लोका मां प्रश्नयिष्यन्ति बालवृत्तान्तमञ्जमा / अतिलज्जाकरं तं च नाहमाख्यातमुत्महे // अन्यच्च दुर्जना लोकाः श्रुत्वा मेऽन्तःकदर्थनाम् / तदीयां नितरां तुष्टा हमिव्यन्ति विशेषतः // तस्माद्भातर्ममात्रैव स्थात् मद्मनि युज्यते / जनस्य विस्मरत्येतद्यावद्दालविचेष्टितम् / / मनीषिणोकं यत्तुभ्यं रोचते तद्विधीयताम् / केवलं पापमित्रीयः संपो वार्यते मया // ततः कचिदपि बहिरनिर्गच्छंस्तव सदने स्थितो मध्यमवद्धिः गतो मनौषौ खस्थानम्। इतश्च बालशरौरादाविर्भूतः स्यानोऽकुशलमाला च। अकुशलमालयाभिहितं साधु पुत्रक माधु यन्मत्तो जातोऽनुतिष्ठति तदनुष्ठितं भवता यतो निराकृतस्त्वयायमलोकवाचालो मनौषो। स्पर्शनेनाभिहितम् / अम्ब युक्तमेवेदृशमौदृशपुरुषाणामनुष्ठानं दर्शितः खल्वेवमाचरता प्रियमित्रेण मयि निर्भरोऽनुरागः / अथवा किमनेन निर्घटितेनेदानौं त्रयाणामप्यस्माकं भावसारं समस्तदुःखसुखता। ये तु सहदर्थसाधनप्रवृत्तानामप्यन्तराले विघ्ना भवन्ति तान् के गणयन्ति / बालः प्राह / वयमप्येतदेव ब्रूमः केवलमेतत्स मनौषौ न जानाति। स्पर्शनेनाभिहितम्। किं तब तेन सुखविघ्नहेतुरसौ पापकर्मा भवतः। अयं जनोऽम्बाच केवलं ते सुखकारणम् / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy