________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 271 मनीषिणा ग्टहीतो दक्षिणभुजाग्रे मध्यमबुद्धिरुत्थाप्य ततः स्थानात् प्रवेशितः कक्षान्तरे अभिहितशामौ भ्रातर्योष बालः सत्यं बाल दव नात्महितं जानौते तत्किं भवतास्थ पृष्ठतो विलग्नेन विनष्टव्यम् / मध्यमबुद्धिराह बोधितोऽहमिदानौं भवता योऽयं भवदुपदेशमपि लंघयति तेनालं मम बालेनेति। अन्यचातिलचनौयोऽयं व्यतिकरः तत्किमेष न ज्ञातस्तातेन मनीषिणाभिहितं न केवलेन तर्हि समस्तनगरोपेतेन भद्र केन हि प्रभातं पटकेनाच्छाद्यते / मध्यमबुद्धिराह / कथं ज्ञातो मनौषिणाभिहितं कामदेवभवनवृत्तान्तस्तावद्दहुलोकप्रतीत एव किं तस्य ज्ञास्यते विद्याहरणवृत्तान्तस्तु प्राप्त इति / तदीयहाहारवात् प्रबुद्धास्तदा लोकास्तैर्विज्ञाय नगरे प्रचारितो मध्यमबुद्धिना चिन्तितं ये किलाहं मातुः पुत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके विशेषतः पापं तस्मादुर्बुद्धिरेषा प्राणिनां यया खाचरितं पापं प्रच्छादयन्ति / इदं हि केवलमधिकतरं मोहविलमितं सूचयतीत्येवं विचिन्य ततस्तेनाभिहितं मनीषिन्नमुं वृत्तान्तमुपलभ्य भवता किमाचरितं किं तातेन किमम्बाभ्यां किं वा नगरलोकेनेति श्रोतुमिच्छामि मनीषिणभिहितं भातः समाकर्णय मम तावदुपेक्षा निर्गुणेषु मतामिति भावनथा संजातं बालं प्रति मध्यस्यं तथा क्लिश्यमानेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजातात्मन्यास्थाबुद्धिर्गणा For Private And Personal Use Only