SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 उपमितिभवप्रपञ्चा कथा / ऽभ्यन्तरे कृतेतराभ्यामासनदानादिका प्रतिपत्तिः विहितं संभाषणं ततो मनीषिणाभिहितं मध्यमबुद्धे किमिति त्वं परिदेवयसे मध्यमबुद्धिराह भ्रातरलौकिकमिदं परिदेवनकारणं मनौषिणोतं कथं ततः कथितो मध्यमबुद्धिना समस्तोऽप्युद्यानगमनादिविद्याधरविकर्त्तनपर्यन्तो बालयतिकरः / ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्धेनेव विस्मितेक्षणेन समस्तमाकर्ण्य मनीषिणाभिहितं किमौट्टक् संपन्नं बालस्य हा न युतमिदं यदि वा कथितमिदं मया प्रागेवास्य यथा न सुन्दरोऽनेन स्पर्शनेन पापमित्रेण साढ़ें संबन्धः तन्ननितेयमस्यानर्थपरंपरा / तथा हि। हेतुरसावनार्यकार्यमङ्कल्पस्य अनार्यकार्यसङ्कल्ये वर्त्तमानाः प्राणिनः संक्लिष्टतया चित्तस्य प्रबलतया पापोदयस्याप्राप्ताभिप्रेतार्था एव बडिशग्रहणप्रवृत्ता व मस्यका निपतन्यापगहने लभन्ते मरणं न खल्वनुपायतोऽर्थसिद्धिः / अनुपायचा कार्यकार्यसंकल्पः सुखलाभानां म हि क्रियमाणो धैर्य ध्वंसयति विवेक नाशयति चित्तं मलिनयति चिरन्तनपापान्यदौरयति ततः प्राणिनं समस्तानर्थमार्थयोजियति। ततः कुतोऽनार्यसङ्कल्पात् सुखलाभगन्धोउपौति / तस्मादिदं सर्व सुश्चरितविलमितं बालस्य योऽयं मदचनं न विधत्ते किमत्र भवतः परिदेवितेनेति / बालः प्राह / मनौषिनलमनेनासम्बद्धप्रलापेन न खलु सत्पुरुषाणां महार्थमाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो दुःखयति। यदद्यापि तां कमलकोमलतनुलता मदनकन्दलौं प्राप्नोमि ततः कियदेतदुःखं तदाकर्ण्य कालदष्टवदसाध्योऽयं म दूपदेशमन्त्रतन्त्राणामित्याकलय्य For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy