________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 269 गुलगुलितमिक समुद्रेण प्रचलितेव पृथिवी रसितं दीप्तेिजिहाभिः शिवाभिः प्रवृत्तं च विशतरूपर्वतालैः निपतितं रुधिरवर्षं ततश्वेवंविधेषु रौद्रेषु विभीषिका विशेषेषु सस्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखौभूता मा क्रूरविद्या समाप्त जापस्याष्टशतं ततः सिद्धाहं भवत इति वदन्तौ प्रकटौभूता विद्या प्रणता साधकेन प्रविष्टा तच्छरौरे ततः समुत्कर्शितगरीरं निष्पौडितरुधिरबीभत्सं करुणमारटन्तं मामुपलभ्य स राजा मयि जातसदयः कृतोऽनेन दन्तमौत्कारः ततो वारितोऽसौ विद्याधरेणा भिहितं च तेन राजनेष एवास्या विद्यायाः कल्यो यदुत न कर्त्तव्यास्योपरि दया ततो विद्याधरेण लिप्तं मे केनचिनेपेन शरीरं ततोऽहं समन्ताद्दन्दह्यमान व तौवदन्हिना चूर्यमान व वज्रेण पोद्यमान इव यन्त्रण प्रविष्टो वेदनाप्रकर्ष तथापि सुबद्धं न गतमेतन्मे हतजीवितं संजातं मे क्षणेन तेन ले पेन दवदग्धस्थाणुकल्यं शरीरं समुत्पाटितस्ताभ्यां नौतस्तत्र नगरे खादितश्च खयंभुनिमित्तमाम्लभोजनं शून्यं मे शरीरं ततो भूयस्तेनैव विधिना मदीयमांसं रुधिराहुतिभिस्तेन राज्ञा दत्तमष्टगतमष्टशतं विद्याया जापस्य सप्तदिनानौति दृष्टश्च तदवस्थोऽहं भवता तदिदं भ्रातर्मयानुभूतं स्थितं च मम हृदये यदुत न प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयानुभूत इति। मध्यमबुद्धिराह हा भात!चितस्त्वमेवं विवधदुःखानां अहो निघृणता विद्याधरस्य अहो रौद्रता विद्यायाः। अत्रान्तरे लोकाचारमनुवर्तमानो वातन्वेषणार्थमागतो मनीषी श्रुतस्तेन द्वारि स्थितेन तथा परिदेवमानो मध्यमबुद्धिः प्रविष्टो For Private And Personal Use Only