SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 उपमितिभवप्रयचा कथा / वेगेन क्वचित्प्रेदशे बालं पाययबुदकं समाल्हादयन् वायुना प्रौणयन्नशनादिरसेनागणयन्त्रात्मनः शरौरपौडॉ महता क्लेशजालेन प्राप्तः खस्थानं मध्यमबुद्धिः / गतानि कतिचिद्दिनानि जातो मनाक् मबलो बालः पृष्टो मध्यमबुद्धिना भ्रातः किं भवतानुभूतं स प्राह इतस्तावदुत्क्षिप्तोऽहं बवा भवतः पश्यत एव गगनाचारिणा नौतः कृतान्तपुराकारमतिभीषणतयेकं श्मशानं दृष्टस्तत्र प्रचलिङ्गारभूताग्निकुण्डपार्श्ववत्ती मया पुरुषः ततस्तंप्रति तेजाम्बरचरेणाभिहितं महाराज मिळू ते समौ हितं लब्धोऽयं मया प्रस्तुत विद्यामिढेरुचितः मलक्षण: पुरुषः / दूतरेणोतं महाप्रसादः ततोऽभिहितो नभश्चरेण म पुरुषः यदुतैकैकस्मिन् विद्याजापपर्यन्ते मया दत्ताहुतिरनौ भवता प्रक्षेप्नव्या प्रतिपन्नमनेन प्रारब्धो जापः / ततो विद्याधरेणाकृष्टा यमजिहेवातितीक्ष्णा भाखराकारा शस्त्रिमा तया चोकर्त्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी निष्पोद्य तत एव प्रदेशात् निर्गालितं रुधिरं मृतश्चलकः। अत्रान्तरे समाप्तमितरस्यैकं विद्यापरावर्त्तनं समर्पिता विद्याधरेण मा रुधिरमांममयो तस्याहुतिः प्रतिक्षिप्ता तेनाग्निकुण्डे। पुनः प्रारब्धी जायः ततवं सोऽम्वरचरो मदीयं शरीरं परापरप्रदेशान्नरकपाल व नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति तं प्रदेशं निष्पौद्य रुधिरं निर्गालयति तस्य चुलुकं मृत्वा माधकायाहुतये ददाति स च विद्यापरावर्तनसमाप्तौ ग्रहोत्वा हुताशने प्रक्षिपति। ततो वेदनाविहलो मूर्च्छया पतितोऽई भूतले विद्याधरस्तु प्रगुणशरोरतया हृष्ठो निष्करणो गाढतरं मां विकर्त्तयति / अत्रान्तरेऽट्टहानैर्हसितमिव प्रलयमेधे For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy