________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टयौयः प्रस्तावः / 260 विषयमाठरशंखादिभिः प्रात्यन्तिकैर्मण्डलहरैर्नृपतिभिः। दूतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् / अन्यदा समागतेन शचूपट्टतमवलोक्य देवं तेनाभिहितं ददामि तुभ्यमहं करविद्यां यत्प्रभावेण त्वमेतैर्न परिभूयसे देवेनाभिहितं अनुग्रहो मे ततः कारयित्वा पाएमासिका पूर्वसेवामितो दिनादष्टमे दिने नौतः क्वचितेन देवो हरिश्चन्द्रः कारितो विद्यासाधनमानौतो दितीयदिने सह पुरुषेण कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया सप्तदिनानि विद्यायाः पश्चात्सेवामुक्तोऽसावधुना पुरुषः स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः / स च ममैव समर्पितो ऽधुना देवेन। मध्यमबुद्धिराह भद्र यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्ततस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामौति ततश्चैवं करोमौत्यभिधाय गतो नन्दनः ममायातः समुत्पाद्य ग्रहौत्वा बालं दृष्टोऽस्थिमात्रावशेष उच्छासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवाक्प्रसरो मध्यमबुद्धिना बालः प्रत्यभिज्ञात: कृच्छ्रेण / अभिहितो नन्दनः भद्र स एवायं मम भ्रातेति सत्यं नन्दनस्वमसि / अनुग्रहौतोऽहं भवता / नन्दनः प्राह / भट्र राजद्रौह्यमिदं भवत्करुणया मयाध्यवमितम्। अन्यच्चाधुना गतेन मया किलाकर्णितं यथा किल रात्रौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्यां भविश्यत्यनेन पुरुषेण प्रयोजनमिति तदिदमवगम्य मम यद्भवति तद्भवतु भवभ्यां तु वर्णमपक्रमितव्यं ततो यदाज्ञापयति भट्रो रक्षपणेयश्च यत्तेन भद्रेणात्मेत्यभिधाय समुत्याटितो बालः प्रवृत्तो गन्तुं मध्यमबुद्धिः / ततो भयविधुरहदयो धावनहनि For Private And Personal Use Only