________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। तथापि किंचिद्भूयोऽपि शिक्षयामि तपखिनम् / यदि मोहो विलौयेत स्थादस्मै हितमुत्तमम् // 47 // इत्याकलय्य तेनोक्तं भद्र किं नावगच्छसि / एतन्निमित्तकाः सर्वे रोगास्तव शरीरके // 48 // एतद्विभक्षितं मर्वैः सर्वदोषप्रकोपनम् / जायते नितरां तेन त्यक्तव्यं शुद्धबुद्धिभिः // 46 // तवापि भासते भद्र विपर्यासादिदं हृदि / यदि खादं पुनर्वत्मि मामकानस्य तत्त्वतः // 50 // ततस्वं वार्यमाणोऽपि त्यजस्येवेदमात्मना / को नामामृतमाखाद्य विषमापातुमिच्छति // 51 // अन्यच्चाञ्जनसामर्थ्यं माहात्म्यं सलिलस्य च / किं न दृष्टं त्वया येन मदचो नानुतिष्ठसि // 52 // यच्चोक्तमर्जितं क्लेशादिदं मुञ्चामि नो ततः / तत्रापि अयतां सौम्य मोहं हित्वा त्वयाधुना // 53 // येनेवोपार्जितं क्लेशात् क्लेशरूपं च वर्त्तते / क्लेशस्य च पुनर्हेतुस्तेनैवेदं विमुच्यते // 54 // यच्चोक्तं न त्यजामौदं काले निर्वाहकं यतः / तत्राण्याकर्ण्यतां तावत्त्यत्वा तत्र विपर्ययम् // 55 // अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि / एतद्धि किं त्वया स्थेयं दुःखग्रस्तेन सर्वदा // 56 // इदं तु तावकं नाहं जानामि मम कीदृशम् / यदकं तत्र विश्रब्धो वक्ष्यमाणं मया श्रण // 5 // 9 वद्याप / For Private And Personal Use Only