________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्रिये प्रियं सदा कुर्युः स्वामिनः सेवका इति / यो न्यायस्तद्दिधानार्थ वयं त्वयि दयालवः // 36 // अमूढलक्ष्यो राजायं नापात्रे कुरुते मतिम् / अवष्टम्भः किलास्माकं स त्वया क्तिथोकृतः // 37 // . इदं हि मधुराखादं सर्वव्याधिनिबर्हणम् / नादत्मे त्वं कथं तुच्छे कदन्ने बद्धमानमः // 38 // अतस्त्यजेदं दुर्बुद्ध ग्रहाणेदं विशेषतः / यत्प्रभावादिमे पश्य मोदन्ते समजन्तवः // 36 // ततः संजातविश्वासस्तथा विभूतनिर्णयः / तत्त्यागवचनाद्दौनस्तं प्रतोदमवोचत // 40 // यदेतद्गदितं नाथैस्तत्सत्यं मम भासते / किंतु विज्ञापयाम्येकं वचनं तनिबोधत // 41 // यदिदं भोजनं नाथ वर्त्तते कर्परोदरे / प्राणेभ्योऽपि विशेषेण स्वभावादतिवल्लभम् // 42 // उपार्जितं च क्लेशेन काले निर्वाहक तथा / इदं तु तावकं नाहं जानामि मम कौदृशम् // 43 // तदिदं नैव मोकव्यं मया खामिन् कथंचन / यदि देयं सहानेन दापयस्व स्वभोजनम् // 44 // दूतरस्तु तदाकी मनसा पर्यचिन्तयत् / पश्यताचिन्यसामर्थ्य महामोहविजम्भितम् // 45 // यदयं द्रमको मोहात्सर्वव्याधिकरे रतः / अस्मिन् कदन के नैतत्तृणाय मम मन्यते // 46 // For Private And Personal Use Only