________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। सुप्रसनेन्द्रियग्रामः खस्थेनेवान्तरात्मना / मोऽचिन्तयदिदं चित्त किंचिदिमलचेतनः // 25 // महामोहहतेनाहो नरोऽयमतिवत्सलः / मया महात्मा पापेन वञ्चकत्वेन कल्पितः // 26 // ममाञ्चनप्रयोगेण विहितापदुदृष्टिता। अनेन तोयपानेन जनिता स्वस्थता परा ॥२७॥तस्मान्महोपकारोति किमस्योपकृतं मया / / महानुभावतां मुक्का नान्यदस्य प्रवर्तकम् // 28 // एवं चिन्तयतोऽप्यस्य मूर्छा तत्र कदनके / गाढं भावितचित्तवान कथंचिन्निवर्त्तते // 26 // अथ तभोजने दृष्टिं पातयन्तं मुहुर्मुहुः / विदित्वा तदभिप्रायमितरस्तमभाषत // 30 // अरे द्रमक दुर्बुद्धे किमिदं नावबुध्यसे / यदेषा कन्यका तुभ्यं परमानं प्रयच्छति // 31 // भवन्ति रोराः प्रायेण बहवोऽन्येऽपि पापिनः / त्वत्समो नास्ति निर्भाग्यो मयैतत्परिनिश्चितम् // 15 // यस्खं कदवलाम्पट्यात्मुधाकारमिदं मया / दाप्यमानं न ग्रहामि परमाबमनाकुलः // 33 // अन्येऽस्मात्सद्मनो बाह्याः सत्त्वास्तिष्ठन्ति दुःखिताः / तेषु नैवादरोऽस्माकं न ते राज्ञावलोकिताः // 24 // यतस्वं भवनं दृष्ट्वा मनागाल्हादितो हदि / तवोपरि नरेन्द्रस्य दयातोऽस्तौति गम्यते // 25 // For Private And Personal Use Only