________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवाप्रपञ्चा कथा / ततः शलाकामादाय विन्यस्याये तदञ्जनम् / तस्य धनयतो नौवामञ्जिते तेन लोचने // 14 // प्रसादकत्वाच्छीतत्वादचिन्त्यगुणयोगतः / तदनन्तरमेवास्य चेतना पुनरागता // 15 // क्षणादुन्मौलितं चक्षुर्विनष्टा व तद्गदाः / मनागाहादितश्चित्ते किमेतदिति मन्यते // 16 // तथापि च तदाकूतं भिक्षारक्षणलक्षणम् / पूर्वावेधवभाञ्चैव सम्यगस्य निवर्त्तते // 17 // विजनं वर्त्तते हन्त लास्यत्येनां व्यचिन्तयत् / नष्टुकामो दिगन्तेषु दृष्टिं धत्ते पुनः पुनः // 18 // प्रथाञ्चनवशाहदा पुरः संजातचेतनम् / तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् // 18 // पिवेदमुदकं भद्र तापोपशमकारणम् / येन ते स्वस्थता सम्यक् शरीरस्योपजायते // 20 // म तु शंकाकुलाकूतः किमनेन भविष्यति / न जान इति मूढात्मा नोदकं पातमिच्छति // 21 // कपापरौतचित्तेन हितत्वात्तदनिच्छतः / बलाद्विवृत्य वदनं मलिलं तस्य गालितम् // 22 // सौतममृतास्वादं चित्ताबादकरं परम्। नौरमौरितमंतापं पीत्वा खस्य वाभवत् // 23 // महप्रायमहोन्मादो जातान्यगदतानवः / पणाविगतदार्तिस्ततोऽसौ समपद्यत // 24 // For Private And Personal Use Only