SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 263 पभोगमहतीति ततश्चोत्थापितोऽनेन बालो यावन किञ्चिज्जल्पति मध्यमबुद्धिराह अहो अकार्यमिदं न युक्र देवशय्यायामधिरोहणमित्यादि तथापि न दत्तमुत्तरं बालेन। अत्रान्तरे प्रविष्टस्तदेवकुलाधिष्ठायको व्यन्तरो बद्धस्तेनाकाशबन्धेः बालः पतितो भूतले समुत्पादितास्य मर्वाङ्गीणा तौबवेदना ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः ततः किमेतदिति संभ्रमेण चलितो देवकुलात्तदभिमुखं लोको निःमारितो व्यन्तरेण वामभवनाद् बहिऔलो महास्फोटेन चिप्तो भूतले भननयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन तदनुमार्गेण दौनमनस्को निर्गतो मध्यमबुद्धिः किमेतदिति पृष्टोऽसौ जनेन लज्जया न किंचिज्जल्पितमनेन ततोऽवतौर्य कंचित्पुरुषं व्यन्तरेण कथितो जनेभ्यस्तदीयव्यतिकरः ततो देवापथ्यकारौति पापिष्ठोऽयमिति धिक्का रितोऽसौ बालो मकरध्वजभक्तैः कुलदूषणोऽयमस्माकं विषतरुरिव संपन्न इति गर्हितः स्वजातीयैः अनुभवतु पापकर्मणः फलमिदानौमित्याक्रोशितः सामान्यलोकैः कियदेतदममौचितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यपकर्णितो विवेकिलोकैः ततोऽसौ व्यन्तरः कृतविकृतरूपः मन्नाह चूर्णनीयोऽयं दुरात्मा भवतां पुरतो मयाधुना बाल इति ततः कृतहाहारवः प्रमौदत प्रमौदत भट्टारको ददातु भानप्राणभिचामिति ब्रुवाणः पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिस्तत्करुणापरीतचेतसा लोकेनाप्यभिहितो व्यन्तरो यदुत भट्टारक मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति / ततो मध्यमवद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्तरेण बालो लब्धा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy