________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 उपमितिभवप्रपश्चा कथा। स बालः सर्वगात्रेषु स्पृष्टः कोमलपाणिना / ततोऽकुशलमालाया वशेन स्पर्शनस्य च // म बालश्चिन्तयत्येवं विपर्यामितमानसः / यादृशोऽयं मृदुस्पर्शो हस्तस्यास्यानुभूयते // नानुभूतो मया तादृग् जन्मन्यपि कदाचन / अहो मयान्यस्पर्शष सौन्दर्य कल्पितं वृथा // नातः परतरं मन्ये त्रिलोकेऽप्यस्ति कोमलम् / इतश्च कामदेवस्य परिचयां विधाय मा / स्वस्थानं प्रगता काले राज्ञो मदनकन्दली। ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया विकलौभृतहदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा तस्यामेव भय्यायां मुञ्चन् उष्णोष्णान् दौर्घदौर्घान् निःश्वामान् मूर्छित व मूक व मत्त व इतसर्वस्व व तप्तशिलायां नितिप्रमत्स्यक व इतश्चेतश्च परिवर्त्तमानो विचेष्टते ततो द्वारे वर्त्तमानेन मध्यमबुद्धिना चिन्तितं श्रये किमेत्येष बालोऽस्मात् संवासभवनादियतापि कालेन न निर्गच्छतौति किं वा करोतौति प्रविश्य तावनिरूपयामि। ततः प्रविष्टो मध्यमवुद्धिलक्षिता हस्तस्पर्शन कामशय्या इतमस्यापि हृदयं तत्कोमलतया ततो दिमलीभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विचेष्टमानस्तदवस्थो बालश्चिन्तितमनेन अहो किमनेनेदमकार्यमाचरितं न युक्तं देवशय्यायामधिरोहणं न खलु रतिरूपविभ्रमापि गर्यङ्गना सतां गम्या भवति तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेति कृत्वा केवलं वन्दनीया न पुनरु For Private And Personal Use Only