SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 उपमितिभवप्रपञ्चा कथा / चेतना मुत्कलौभूतं शरीरं निःमारितस्वर्ण देवकुलात् मध्यमबद्धिना नौतः कृच्छ्रण स्वभवनं ज्ञातोऽयं व्यतिकरः परिकरात्कर्मविलासेन चिन्तितमनेन कियदेतदद्यापि मयि प्रतिकूले बालस्य यद्भविष्यति तन्त्र लक्षयन्येते लोकाः ततोऽभिहितः कर्मविलासेन परिकरः किमस्माकं दुर्विनौतचिन्तया नोचितः मोऽनु गास्ते न वोढव्यस्तदीयः केनापि व्यापारः परिकरणोतं यदाज्ञापयति देव इति / पृष्टोऽसौ मध्यमबुद्धिना बालः। भ्रातर्न किञ्चित्तेऽधुना शरीरके बाधते बालेनाभिहितं न शरीरके केवलं प्रवर्द्धते ममान्तस्तापो मध्यमबुद्धिराह जानामि किनिमित्तोऽयं ततो वामगौलतया कामस्य बालः प्राह न जानामि केवलं दारस्थेन भवता तत्र संवामभवनेऽभिप्रविशन्तो गच्छन्ती वा किं विलोकिता काचित्रारौ न वा मध्यमबुद्धिराह विलोकिता बालेनोक्तं तत्किं लक्षिता कासाविति भवता मध्यमबुद्धिराह सुष्टु लक्षिता मा हि शत्रुमर्दनस्य राज्ञो भाया मदनकन्दलौत्युच्यते तदाकर्ण्य कथं सा मादृशामिति चिन्तया दौर्घदौर्घतरं निःश्वमितं बालेन तदर्थी खल्वयमिति लक्षितो मध्यमबुद्धिना चिन्तितमनेन तत्रापि स्थाने तावदस्थायमभिनिवेशो जनयत्येवं मा मदनकन्दलौ सुन्दरतरातिशयेन स्वगोचरमभिलषितं यतो द्वारशाखालग्नेन मयाप्यतिसङ्कटतया कामसंवासभवनद्वारस्य निर्गच्छन्त्यास्तस्या मदनकन्दल्याः संवेदितोऽङ्गस्य स्पो न तादृशः प्रायेणान्यवस्तुनः स्पर्शो भुवने विद्यते दोलायितं ममापि तदभिसरणगोचरं मनस्तदानौमासीत् किंतु न युझं कुलजानां परस्त्रीगमनं तस्मानिवारयाम्येनमपि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy